________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SCR5
श्विदनित्य एष लोको भवत्येतदुदाहर खम् ॥ २७३ ॥ तथैष जीवः किमु नित्य आहो अनित्य इत्येतदपि प्रजल्प । अथैतदाकर्ण्य | गलत्समेदः खेदप्रवाहनपिताङ्गवासाः ॥ २७४ ॥ जमालिरक्षुभ्यदसभ्यभाषी पयोधिवेलामिव दुर्विगाहाम् । श्रुखा न को जल्प कथां विकल्पकल्लोलमालाजटिलां विभीयात् ॥२७५ ॥ स वादिमौलेरथ गौतमस्य गीर्वाण गीर्वाणगणेन शंके । विदारितव्या हतिवर्गणखातूष्णीमभूदप्रतिभः सभायाम् ॥ २६६ ॥ ततो बभाषे भगवान् जमाले ? छद्मस्थभावेऽपि यथा मदीयाः । शिष्या विदन्त्युत्तरमत्र न त्वं जानासि तद्वच्छ्रुतगर्वितोऽपि ॥ २७७ ॥ तथाहि-न जातु नाभून्न भवत्यभावीत्येतावता शाश्वत एष लोकः । उत्सर्पिणीपूर्वविवर्त्तभूष्णु पदार्थवैचित्र्यदृशा खनित्यः ॥२७८॥ तथैष जीवो न कदापि नास्ति नासीनभावीति नयेन नित्यः । गीर्वाणतिर्यग्नरनारकादिपर्यायरूपेण भवत्यनित्यः ॥ २७९ ॥ अश्रद्दधानो भगवद्वचोऽथ ततोऽपचक्राम गतक्रमोऽसौ । चन्द्रप्रभाभास्वरमण्डलस्य पूष्णः पुरस्तिष्ठति कौशिकः किम् ?॥२८०॥व्युद्राह्य मुग्धान कियतोऽप्यथासौ श्रामण्यमासेव्य च भूरिकालम् । अपहृवानो भगवद्वचः खं व्यडम्बयन्निह्नवनामभङ्गया ॥२८१॥ संलिख्य संलेखनया खदेहं ततः क्रमाल्लान्तकनाकलोके । अजन्यसौ किल्बिषिकामरेषु व्यञ्जन्निव प्राग्भवबाह्यभावम् ॥२८२॥ ततच्युतः क्षेत्रियवनिकाममुद्दाममारातुरमानसोऽसौ । अन्यान्ययोनीरुप-15 भोक्ष्यते यन्मिथ्याभिमानस्य विजृम्भितं तत् ॥२८३।। तन्मिथ्याभिनिवेशभूरुह इदं निस्सीमभीमं फलं । ज्ञात्वा सादितनिह्नवादिमपदस्खेत्थं जमाले रहो । तं क्षेमप्रतिपक्षमक्षतधियो निमूलयध्वं बलादास्ते चेन्मुखबिम्बचुम्बनविधौ मुक्तिश्रियः कौतुकम् २८४
॥ जमालिकथा समाप्ता ॥ १ क्षेत्रियवत् , क्षयव्याधिमत् पुरुष इव ॥ २ मारः कामो मरणं च ॥ ३ योनयो भगानि जीवोत्पत्तिस्थानानि च ।
453
For Private and Personal Use Only