SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra पंचलिंगी ॥ ४३ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथाकुला सा न्यगदत् कुलीन सङ्घाटिका मे भवतोषिता किम् । स प्राह यूयं प्रतिपादयध्वे न दह्यमानं भवतीह दग्धम् ॥ २६० ॥ सङ्घाटिकाsतो न मयोषिता ते यद्वीरसिद्धान्तमुपेयुषां नः । युज्येत वक्तुं खलु दह्यमानं दग्धं न भावत्कमतादृतानाम् ॥ २६१ ॥ प्रज्ञापिता तेन ततोऽभ्युपैषीद्वीरोदितं साति पथाऽपि सिन्धुः । आगन्तु भूयो जडसङ्गमेन तदत्यये संश्रयति स्वमार्गम् ॥ २६२ ॥ प्राजिज्ञपत्साऽथ जमालिमेत्य न चामुचत्स्वाभिनिवेशमेपः । दिग्मोह रोहद्विपरीतबुद्धिः प्राचीभ्रमं किं त्यजति प्रतीच्याम् || २६३ || अहो महीयोऽभिनिवेशधाम साक्षाज्जिनोक्तौ यदली कबुद्धिः । यद्वा नृणां पित्तविदूषितानां द्राक्षाऽपि भूनिम्बविडम्बिनी स्यात् ।। २६४ ॥ मिथ्याऽभिमानेन मतिर्विलिप्ता स्याद्वादसूतिं विविनक्ति मिथ्या । न शर्करायाः किमु तिक्तभावं पित्तोपदिग्धा रसना व्यनक्ति ।। २६५ ।। दुर्मन्थमिथ्याभिनिवेशवेश्मनां पुंसामनेकान्तकथा न रोचते । किं सन्ततध्वान्तनिमनविग्रहा द्योताय भानोः स्पृहयन्ति कौशिकाः ।। २६६ ।। अहो नु मिथ्याभिनिवेशिनामसत्पक्षग्रहः कर्म्ममलीमसात्मनाम् । सद्यः स्वनाशाय भवत्यमूदृशां पिपीलिकानामिव दुर्विनिग्रहः || २६७ || वीरोपदिष्टैकपदापलापात्सङ्के जमालिवर्त दुर्भगोऽभूत् । व्यङ्गः पुमानङ्गुलिमात्र भङ्गात्किमङ्ग मङ्गल्यपदं लभेत ॥ २६८ ॥ तमुग्रमिथ्याभिनिवेशदोपादाज्ञाप्रणेया विजहुर्विनेया: । उल्लाघमूर्त्ति ध्रुवसञ्चरिष्णुरुजायुजा संवसतिं क इच्छेत् ।। २६९ ॥ एवं यदा वीरमतं प्रपेदे नायं तदा सा जिनमभ्युपागात् । दृष्ट्वा पुरः पातुकमन्धमन्धौ दक्षः सदक्षस्तमनुव्रजेत् कः || २७० || चम्पामकम्पामसुहृद्भयेन ततो ययौ सान्द्रतमा जमालिः । स्थित्वा पुरस्तत्र च वीरनेतुरुच्चैस्तरामुद्धतधीर्जगाद ॥ २७९ ॥ प्रैष्यन्ति सर्वेऽपि तवार्यशिष्याशछद्मस्थभावानतिवृत्तिभाजः । सर्वज्ञभूयं खनुभूय सद्यः सेत्स्याम्यहं धौतमलोपलेपः ॥ २७२ ॥ श्रीगौतमखाम्यथ तं न्यगादीद्यद्यार्य सार्वश्यमदोऽस्ति ते तत् । किं नित्य आहो For Private and Personal Use Only बृहद्वृत्तिः १ लि. ॥ ४३ ॥
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy