________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
CHARACCREAS
मानमपि । क्रियया वेशात्तव्युपरमाच न स्याद्विधेयमपि ॥ २४४ ॥ व्यवहारमतेनैवं भेदोऽप्यस्ति तयोः परम् । उपेयं निश्चया-1 दैक्यं वृक्षशिंशपयोरिव ॥ २४५ ॥ येन यदविनाभावि तत्तसान विभिद्यते । एकान्ततो यथा लोके शिंशपा धरणीरुहात् ॥ २४६ ॥ क्रियमाणाविनाभूतं कृतं चेति प्रयोगतः । अभेदो लभते सिद्धिं क्रियमाणकृतखयोः ॥२४७ ॥ न च भेदेन धूमस्य दृष्टेवेदयविना भुवः । तेनानेकान्त उद्भाव्यस्तत्रापि तदसम्भवात् ॥ २४८ ॥ धृमभावपरीणामात्कारणस्थाशुशुक्षणेः । नानैकान्तिकतात्यन्तभेदाभावात्तयोस्ततः ॥ २४९ ।। समानयोगक्षेमखाद् घटादाविव तत्तयोः । अभेदसाधनन्यायो योज्यः संस्तारकेऽप्यसौ ॥ २५०॥ तदार्य युक्तिसंनद्धं श्रद्धत्स्व जिनभाषितम् । चलचलितमित्यादीत्यूचुस्तं ते सुसंयताः ॥ २५१ ॥ स एव मुक्तः स्वमतं नयावज्जहाति तावन्जिनमाश्रितास्ते । आसेदिवांश्चक्रधरस्य सेवां को रङ्कमङ्कस्थकपालमश्चेत् ॥ २५२ आसाद्य पीयूषमचिन्त्यवीर्य कः कालकूटं भजते हितैषी । इत्युत्तरार्द्धपाठान्तरम् ॥ २५३ ॥ स्नेहेन भर्तुः प्रियदर्शनापि स्वीकुर्वती तन्मतमन्वियाय । तमेव संयाति सुरापगाऽपि दुष्पाननीरं लवणोदमेव ॥२५४ ॥ धवानुरागो जनकादिरागान्महागरीयानिति सत्यमुक्तम् । जमालिमन्वैदवमत्य वीरं गुरुं यदार्या प्रियदर्शनापि ॥ २५५ ॥ सा वीरवाचि च्युतसर्व|शङ्कातकस्य ढङ्कस्य कुलालमोलेः । तस्थावनुज्ञाप्य निकेतनेऽथ समं सहस्रेण तपखिनीनाम् ।। २५६ ॥ ढङ्कस्य चैत्यप्रणिनंसयाज्य
चैत्यालये जातु समाजगाम । तेनापि साऽवन्धत साऽपि तमै प्राचीकथद्व्युत्थितधीर्दुरध्वम् ॥ २५७ ॥ ततः समाकर्ण्य वचो विदिखा चाहन्मते विप्रतिपत्तिमस्याः । आख्यादसौ क्षोदमवैति सम्यग् मृदोविचारस्य न साध्वि मादृक् ॥ २५८ ॥ कदाचिदस्था अथ सूत्रपौरुषी संसूत्रयन्त्याः सिचयाञ्चले रहः । उद्वयन्पक्तुममत्रसंहतिं ज्वलन्तमङ्गारकणं न्यधादसौ ॥२५९ ॥
पंचलि.८
For Private and Personal Use Only