________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
॥४२॥
KARACHAR
भ्युपेयेत तदा पाश्चात्यतन्तुना । संयुक्तेऽपि पटे सर्वसिद्धाऽऽविष्यान्न क्लृप्तधीः॥२२८।। क्रियमाणाभृशं भेदे कृतस्य तदनन्वयात् । बृद्धृत्तिः | नित्यासत्त्वप्रसङ्गेन प्रादुःण्यात् कुत्र कृप्तधीः॥ २२९ ॥ तस्मादभेद एष्टव्यः स्यात्कृतक्रियमाणयोः । उक्तन्यायेन तत्सिद्धेमृत्पिडघटयोरिव ॥ २३० ॥ अभिदायामपि तयोः क्रियाऽनुपरमस्ततः । क्रियमाणस्य क्लृप्तखखीकृतौ न प्रसज्यते ॥ २३१ ॥ नापि तृतीयः प्रकृतं कार्य चद्भवति हन्त ! निरवयवम् । प्रथमसमयेऽपि नूनं जायेत तदा न च तदस्ति ॥२३२ ॥ किं नाम सहावयवैः कारकचक्राच्च निर्मितिस्तेषाम् । इति तेषु तदुपयोगात् प्रागेव न कार्यनिष्पत्तिः ॥ २३३ ॥ न कपालादिनिर्माणं विना हि घट-12 निर्मितिः। द्वितन्तुकादिसंसिद्धिमृते सिध्येत्पटो न च ॥ २३४ ॥ तदवान्तरकार्येषु कारकाणां प्रयोगतः । न प्राच्यादिसमयेऽपि कार्योत्पादः प्रसज्यते ॥ २३५ ॥ न तुर्यः क्रियमाणले कृतस्य व्यर्थता भवेत् । क्रियमाणकृतले तु कारकाणां कथं नु सा ॥२३६।। तद्वैयर्थे हि न स्यातां कृतत्वक्रियमाणते । तत्साध्यत्वात्तदर्थस्यापरथाऽनुपपत्तितः ॥ २३७ ॥ न पञ्चमं कारकाणां क्रमेण व्यापृतेर्यदि । घटावयवनिष्पत्तिगोचरः काल आयतः ॥२३०॥ अभूत्तत्र किमायातं घटस्येति तयोस्ततः । भेदाय कल्पितो हेतुरसिद्धिमवगाहते ॥ २३९ ॥ युग्मम् ॥ अथो कथञ्चिदिष्येत तयोनिश्चितभेदता। तदानीं नोऽपि सिद्धत्वादेतस्याः सिद्धसाधनम् |॥ २४० ॥ निश्चयव्यवहाराभ्यामर्हत्सिद्धान्तसंस्थितेः । ऐक्यं निश्चयतस्तत्र क्रियमाणकृतत्वयोः ॥ २४१ ॥ यदुक्तम्-क्रियमाणं कृतं दग्धं दह्यमानं स्थितं गतम् । तिष्ठच्च गम्यमानं च निष्ठितत्वात्प्रतिक्षणम् ॥ २४२ ॥ इति ॥ क्रियमाणं क्रियावेशात् क्रिया
15॥४२॥ व्युपरमात्कृतम् । भेदोऽप्येवं तयोरस्ति व्यवहारमताश्रयात् ।। २४३ ॥ तथा हि-क्रियमाणं कृतमेव हि कृतं तु किश्चिद्विधीय
आविःथ्यात् प्रार्दुभवेत् ॥
For Private and Personal Use Only