________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तथा चात्र विवादधाम्नी ॥ २१ ॥ भिन्ने ततस्ते इति सत्प्रयोगा दस्तयोः सिध्यति निर्विवादः । हेतोरसिद्धिर्नच शङ्कनीयाली | तनिश्चितेः सर्वजनप्रसिद्धः ॥ २११ ॥ अत्रोच्यते समाधिर्भाषितमध्यक्षदर्शनादिति यत् । तन्न प्रत्यक्षस्य भ्रान्ते शभेदमुल्लिखतः |॥ २१२ ॥ तयोरत्यन्तभेदे हि क्रियमाणाद् ध्रुवं कृतम् । पार्थक्येनोपलभ्येत किंशुकादंशुकं यथा ॥ २१३ ॥ यच्च निश्चितभेद
खात्तयोर्भेदप्रसाधनम् । तत्रापि तत्किमेकान्तात्कथञ्चिद्वेति कल्पना ॥२१४ ॥ योकान्तेन ते भिन्ने अभेदे दोष उच्यताम् । |क्रियापत्तेः सतः किं किमच्छेदप्राप्तितः कृतेः ॥ २१५॥ उत प्राच्यादिसमये कार्योत्पादप्रसङ्गतः । किं वा कारकचक्रस्य नैर
थेक्यप्रसक्तितः ॥२१६ ॥ अहो! दीर्घक्रियाकालोपलम्भानुपपत्तितः । तत्र नाद्यः कथञ्चिद्धि सत एव क्रियाक्षमा ॥२१७॥ | सवेथाऽप्यसतः क्लृप्तौ खपुष्पादेरपि क्रिया । प्रसज्येत न बाधायोपगमः कल्पते ततः ॥२१८ ॥ न द्वितीयोऽनुपरमः स्यात्क्रियायास्तदा यदि । कृतस्य क्रियमाणखमिष्यत न च तत्तथा ॥ २१९ ॥ क्रियमाणस्य कृप्तखोपगमे तु न दृषणम् । यतः कृतखोपगमात्क्रियाऽवेशक्षणेष्वपि ॥ २२०॥चेदन्त्यतन्तुसंयोगादेव वस्त्रस्य निर्मितिः । तदा प्राच्यादितन्तूनां वैयर्थ्यमनुषज्यते ॥ २२१ ॥ अथ तेषामभावेन पाश्चात्यो नोपपद्यते । न च कार्य पटस्थातो नैषां वैयर्थ्यमस्ति चेत् ॥ २२२ ॥ अन्त्यवत्तर्हि पूर्वेषामप्यंशुकविधायिता । सिद्धान्तः क्रियमाणेऽपि कृतवं विद्यतेऽर्थतः ॥ २२३ ॥ उक्तञ्च-आद्यतन्तुप्रवेशे हि नोतं किश्चिद्यदा पटे । अन्त्यतन्तुप्रवेशेऽपि नोतं स्थान पटोदयः ।। २२४ ॥ तस्मादाद्यद्वितीयादितन्तुयोगात्प्रतिक्षणम् । किश्चित्किश्चिदुतं तस्य यदुतं तदुतं नन्विति ॥ २२५ ।। यत्तु पटः क्रियमाणो व्यवहियते लौकिकैर्न कृप्त इति । तदखिलकारकचक्रव्यापारानुपरमानूनम् ॥ २२६ ॥ क्रियमाणे क्रियावेशान्नैषा स्यात्कृतधीस्ततः । विवेक्षणा तु तत्रापि तद्बुद्धिरुपजायते ॥ २२७॥ एवं चेन्ना
For Private and Personal Use Only