________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
CARRORSCARRIA"
द भवतीत्यर्थः, तथा च केषाश्चिदुक्तिः-आहारवस्त्रपात्रादिदाने पात्रपरीक्षणम् । कुर्वन्तः किं न लज्जन्ते दरिद्राः क्षुद्रचेतसः॥१॥
इत्यपि, एवमपि भणिते दात्प्रेरकतया प्रतिपादिते, इयन्मात्राभिधानेऽपीत्यर्थः, दोषा आज्ञाभङ्गानवस्थामुग्धजनोत्पथस्थिरीकरण| सत्पथवैमुख्यादयोऽपराधा भवन्ति, भगवत्यां हि सुपात्रशुद्धानपानदानस्वाभीष्टफलसाधकतया कुपात्रशुद्धाशुद्धानपानदानयोश्च दुष्कर्मबन्धनिबन्धनतयाऽभिधानात् , तथा च तत्सूत्रम्-“समणोवासगस्स णं भंते ! तहारूवं समणं वा माहणं वा फासुएणं एसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेमाणस्स किं कजइ ? गोयमा! एगंत सो निजरा कज्जइ नत्थि य से पापे कम्मे कज्जइत्ति, |समणोवासगस्स णं भंते ! तहारूवं अस्संजयअविरयअपडिहय अप्पच्चक्खायपावकम्मं फासुएण वा अफासुएण वा एसणिजेण वा| अणेसणिजेण वा पडिलाभेमाणस्स किं कजइ ? गोयमा ! एगंत सो पावे कम्मे कजइ ? नस्थि से कावि निजरा कजइ"ति, एवं चाऽऽगमार्थविवेचनेन यत्कैश्चिद्दाने पात्रापात्रपरीक्षानिवारणं तत्तेषां लौल्यमेवाविष्करोतीति, प्रशंसतः पुण्यवानयं प्राप्तमनेन बहायाससाध्यस्य वित्तस्य फलं निस्ती! विस्तीर्णोऽप्यमुना भवाम्भोधिः, नेदीयसी स्वर्गापवर्गश्रीरमुष्य येनामै लिङ्गिनेऽपि दानं दत्तमित्यादिभिर्गीर्भिःश्लाघ्यमानस्य अपात्रे दानं संनियुज्यमानं गुणमत्सरिणः पुंसः 'किं पुण'त्ति किं पुनर्दोषप्रसङ्गविषये किमत्र वक्तव्यम् अपात्रदानं प्रशंसतः प्राग्वर्णिता एव दोषाः प्रकर्षवन्त उत्कृष्टस्थितितीवरसादिकर्मबन्धकारणतया जायन्त इत्याशय इति गाथार्थः ।।७४ ॥ | गिहमागयाणमुच्चियं पडिसिद्धं भगवया वि नहु सुत्ते । जंपुण तदत्थमसुमंतघायणं तं न जुत्तं ति ॥ ७५ ॥ व्याख्या-गृहमागतानाम् अपात्राणामपि भक्ष्यजिघृक्षया दातृभवनं प्राप्तानाम्, 'उचितं' योग्यं लोकव्यवहाराबहिर्भूतमिति यावत्
For Private and Personal Use Only