________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तेन 'न' नैव दृष्टभाषा अत्यर्थासभ्यकर्कशघातुकमर्मस्पृग्रवचनानि, आदिशब्दात् निःशंकतया जन्तुसन्ततिव्यपरोपनादयः कायव्यापाराः, जीववधसंकल्परूपाश्च मनोव्यापारा गृह्यन्ते, तदादिभिस्तत्प्रभृतिभिः । वाचिककायिकमानसचेष्टाभिः गम्यो बोध्यः । अनन्तानुबन्ध्यपगमेऽपि तादृग्दुर्भाषादिसंभवात् । तथाहि श्रीमन्महावीरजिनदेशनासमधिगतजीवाजीवादितत्त्वः सुरासुरैरपि प्रवचनं प्रति अक्षुभितसत्त्वः सन्निकृष्टसिद्धिबधूसंगमसुखसुधावृष्टिः क्षायिकसम्यग्दृष्टिरपि श्रेणिकक्षितिपतिः कदाचिच्छिशिरमास| निशीथिन्यां प्रावारबहिर्भूतकोमलभुजलताशीतस्पर्शसंवेदनविनिद्राणामति तरङ्गिनीतटनिातध्यानव्यग्रासंवीततपाकृशितगा त्रचारित्रपात्रमहामुनिस्मृत्यारोहात् कथं स भवितेति गिरमुगुणन्ती चेल्लनादेवीम् अधिकृत्य समुन्मिषदुपपतिरिरंसाशङ्काकलङ्कोल्ले-3 खसमुच्छलदहलकोपज्वलनज्वालापरितापात् दशनकोटिक्षतरदच्छदः शोणनयनो भ्रूभङ्गतरङ्गितवदनोऽविरलविमलखेदोदविन्दुसंदोहस्तवकितवपुः प्राणेभ्योऽपि प्रेयस्तया प्रतिक्षणं प्रत्यवेक्ष्यमाणाया अस्या अपि यदा इयं गतिस्तदा का वार्ता अन्यासाम् इति विचिन्त्य सकलमन्तःपुरं प्रदीपय इत्यभयकुमारम् आज्ञापयामास । ततः किंचित् प्रत्यागतचेतनःसंदेहापनोदाय गत्वा भग-| वदन्तिकं प्रणिपत्य च भगवन् ! किम् एकपत्नीचेल्लना न वा ? इति अनुयुक्ते भगवता चैकपत्नी इति उत्तरिते, संजातानुत्तरानुतापः तूर्ण खमन्दिरं प्रत्यागन्तुम् आरेभे । आगच्छतश्च अभयोऽपि कुतोऽपि असद्विकल्पात् विपर्यस्तमतिः तातो मामेवम् आज्ञापयति, इति विभाव्य अवरोधसविधातृण्यां प्रदीप्य अन्तरा पितुः संघटितः। ततः पित्रा अवाचि, किमनुष्ठितम् । अभयोऽब्रवीत् , यदादिष्टं तातेन, ततः क्षपितानन्तानुबन्धिचतुष्टयदर्शनत्रिकोऽपि अन्तःपुरदाहश्रवणभूयःप्रज्वलितप्रबलकोपवतिः निखिलसामराज्यधुराबहनधौरेयम् अप्रतिमौत्पत्तिक्यादिबुद्धिचतुष्कनिष्कषितगीष्पतिमनीपावैभवं प्रतिपदं प्रभावनाप्रसाधितवीतरागशा
For Private and Personal Use Only