SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कार्यदर्शनात् तदभावे चादर्शनाद् , अन्वयव्यतिरेकानुविधानमेव च भावानां कार्यकारणभावबीजं यथा च प्रत्यग्रोत्पन्नेषु अङ्करादिषु तदन्वयव्यतिरेकाननुविधानमनुभवसिद्धं, तथा चिरोत्पन्नेषु भूभूधरादिष्यपि तथैव तन्मन्तव्यं तत्समानयोगक्षेमत्वा दिति, एतेन परमाण्वादयश्चेतनयोजिताः प्रवर्त्तन्तेऽचेतनत्वात् वास्यादिवत् , अचेतनप्रवृत्तेश्चेतनकार्यत्वनिश्चयादसदादेश्चेतनस्य &| परमाण्वादिप्रवृत्तिं प्रति अप्रयोजकत्वाद् योऽत्र प्रयोक्ता स ईश्वर इत्यपि तत्साधनं प्रत्युक्तम् , अत्रहि किमिदम् , आयोजनं पर-1 माण्वादीनां किं कुविन्देन तन्त्वादेरिव हस्तादिना तेन तेषां ग्रहणम् , आहो पिशाचादिना मनुजशरीरस्येव सर्वात्मनाऽऽस्कन्दनं, नाद्यः, शरीराभावेन तस्य हस्ताद्यभावात् तद्ग्रहणाऽसंभवात् , संभवे वा तस्य शरीरत्वप्रसङ्गात् , शरीरस्य चाव्यापकतया महतः क्षित्यादिकार्यराशेरेकदैव तेन निर्वर्तयितुमशक्यत्वात् , व्यापकत्वेन वा सकलस्यापि आकाशस्य तेन व्याप्त्या क्षित्यादिकार्याऽन|वकाशापत्तेः, न द्वितीयः, सहि देहाभावात् प्रयत्नेन तानास्कन्देत् , स च प्रयत्नस्तत्र किं साकल्येन वर्त्तते एकदेशेन वा, नाद्यः, देशाप्रतिनियमेन सर्वत्र क्षित्यादिकार्यप्रसङ्गात् , न द्वितीयः, तद्विरहिणि देशे कार्यानुत्पादापत्तेः, अपसिद्धान्तापाताच्च, प्रवर्त्तन्त इति &च प्रवृत्तिः क्रियामानं वा, हिताहितपर्याप्तिपरिहारफला वा चेष्टा, कार्योन्मुख्यं वा, न प्रथमः, पवनोद्भूतानां वियति पताका दीनां चेतनाधिष्ठानमन्तरेणापि प्रवृत्तिमात्रदर्शनेन हेतोरनेकान्तिकत्वात् , न द्वितीयः, तेषामचैतन्येन तादृश्याश्चेष्टाया असंभवात् , संभवेऽपि स्वं प्रति परं वा, नाद्यः, हिताहितपरिज्ञानवैकल्येन तेषां तदभावात् , भावे वा तेषामपि चैतन्यप्रसङ्गेन तदर्थ |खत एव प्रवृत्त्या चेतनाधिष्ठानानुपयोगात्, न द्वितीयः, देशादिव्यवधानात् मणिमन्त्रौषधादिमता चेतनेन अनधिष्ठितानामपि | वरभोज्यादीनां तादृप्रवृत्युपलम्भात् , न तृतीयः, वास्यादीनामपि पवनादिनुन्नानां चेतनाधिष्ठानं विनापि जातु दार्वादि For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy