________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
31-04-14
पंचलिंगी
भिद्यते यथा सत्यपि पटे महारजनरागः तथाचेदं तस्मात्तथा, इत्यनुमानात्तयोरत्यन्तं भेदसिद्धिरितिचेन्न, सत्यपि पयोधौ तत्क-18 बृहद्वृत्तिः
ल्लोलानामुत्पादविनाशित्वेऽपि ततस्तेषामभेदात् , अथ वाय्वादिकारणसंयोगात् जलावयवसंयोगादिविशेषस्यैव कल्लोलशब्दवाच्य- ५ लि. ॥१७५॥
त्वात् तस्य चाऽवयविनः समुद्राद् व्यतिरिक्तत्वात् भेद इति चेन्न, संयुज्यमानपदार्थातिरिक्तस्य संयोगस्याभावात् , नहि परशु|संयुज्यमानाद् वृक्षात् अन्यस्तयोःसंयोगो नाम, ननु तदनङ्गीकारे परशुवियुक्तेऽपि वृक्षे तत्संयुक्तोऽयमिति प्रत्ययःस्यात् इति चेन्न, | तत्र तयो रन्तर्याभावात् , कुतस्तर्हि संयुक्ताविमौ पदार्थों अनयोवा संयोग इत्यादावेकत्र विशेषणत्वेनान्यत्र पदार्थाभ्यामर्थान्तरत्वेन संयोगस्य प्रतिपत्तिरितिचेन्न, तत्र तयो रन्तर्यावस्थानादेव तत्प्रतिपत्तिर्न संयोगात् , संयोगादेव नैरन्तर्यावस्थानप्रतीतिरितिचेन्न, अथ सोऽपि केनारभ्यते, यदि पदार्थाभ्यां किं संयुक्ताभ्यामसंयुक्ताभ्यां वा, नाद्यः, संयुक्ताभ्यां हि ताभ्यां संयोगोत्पादनं तसाच तयोः संयुक्तत्वमित्यन्योन्याश्रयप्रसङ्गात् , संयोगात् प्रागेव च तयोः संयुक्तत्वे तत्कल्पनावैयादी
न द्वितीयः, दूरवर्तिनोऽपि तयोः संयुक्तप्रत्ययप्रसङ्गात् , कर्मसहकृताभ्यां ताभ्यामिति चेन्न, पराचीनकर्मवद्भ्यामपि ताभ्यां है। संयोगोत्पादनापत्तेः, उभयोरन्यतरस्य वा संमुखीनकर्मपरम्परोत्पादेनात्यासत्या ताभ्यां तदुत्पादनमितिचेन्न, अत्यासत्तेरतिरि
क्तस्य संयोगस्यानुपलम्भाव, सा च पदार्थयोनॆरन्तयोवस्थानात् नान्या, तच्च कर्मादिकारणजन्यं तयोः स्वरूपमेव, एवं चात्यासन्नतयाऽवस्थिताभ्यां ताभ्यां नान्यः संयोगः, ननु यदि संयोगो नास्ति तर्हि दूरवर्तिनः पुंसो बहिरवस्थितेऽपि वृक्षे ग्रामसंयुक्तोऽयं
| ॥१७५॥ तिष्ठतीति संयोगप्रत्ययो न प्राप्नोति,मिथ्याप्रत्ययस्य कचित्सम्यक्तत्प्रत्ययमन्तरेणानुपपत्तेः, नहि कचिदनुपलब्धसत्यजलस्य मरी|चिकायां जलमेतदिति विपर्याय उदेतीति चेन्न, अन्यत्र संयोग विनापि पदार्थयो रन्तर्यप्रत्ययस्य यथार्थोपलम्भेन सान्तरेऽपि वृक्षे
---
-
CNG
For Private and Personal Use Only