________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बृहद्वृत्तिः ५ लि.
पंचलिंगी तदा को दोषः,किं न श्रूयन्ते लोकप्रवादन मुक्तस्यापि कृष्णस्य तत्तत्प्रयोजनविशेषाद् दशावतारा इत्यत आह 'अनिमित्तिमित्यादि
गाथान्तवर्त्यपि यदिति पदमिह सम्बध्यते तेन यद् यस्माद् हेतोरनिमित्तं निष्कारणकम् , अत्रेत्यत्रापि प्रागिव सप्तमी षष्ठयर्थे ॥१७॥
मन्तव्या तेनास्य मुक्ततया स्वीकृतस्य सुगतविशेषस्य संसाररूपं भूयोऽपि देहाद्यभिसम्बन्धलक्षणं भवखरूपं प्रसज्यत इति क्रियाऽध्याहारः, कर्मसम्बन्धोहि संसारनिमित्तं विपर्यासवासनाजलावसिक्तायां हि आत्मभूमौ कर्मबीजं जन्माङ्करं प्रसुवति, तदुक्तम्- "अज्ञानपांशुपिहितं पुरातनं कर्मबीजमविनाशि । तृष्णाजलाभिषिक्तं मुञ्चति जन्माकुर जन्तोः ॥१॥" न चासौ तस्येष्यते, तथा च तस्य पुनरावृत्तिनिमित्तं कर्म किं तदीयमन्यदीयं वा, नाद्यः, तस्य मुक्ततया कुशलाकुशलप्रवृत्त्यभावेन तदसिद्धेः, न द्वितीयः, अन्यदीयकर्मणोऽन्येन सम्बन्धाभावात् , सर्वगतात्मवादिमतेन कथंचित्तत्सम्बन्धेऽपि तेनान्यस्य संसारसंचाराभ्युपगमे मुक्तानामपि तदापत्तेः, न च नैय्यायिकैरिव परकीयधर्माधर्माधिष्ठानेन ईश्वरस्य सर्गविधिरिव भवद्भिरपि मुक्त
स्यापि बुद्धस्येह जन्मावृत्तिस्तथोपयते, आस्तां वा पुनरावृत्तिस्तथापि तस्य कदाचित्कथंचित् गर्भाधानादिदुःखसंभेदात् तत्त्वज्ञान ४ विलयेन भाव्यं, तथा च जातेनापि तेन पुनस्तदर्थ यतितव्यं, यतमानस्यापि कर्मसंबन्धाहिततृष्णातरलितान्तःकरणतया तत्त्व
ज्ञानोत्पत्तेः संदेहाधिरोहात्, न चासाक्षात् कृततत्त्वार्थस्तीथिकान् निराकर्तुं क्षमेत, तसात् स्वपक्षव्यवस्थापनाय मुक्तस्यापि पुनरागमनमिति दुराशय, कृष्णस्य चात्यन्तमुक्तावस्थस्यैव शक्तेरचिन्त्यतया सर्वगतखात्मावच्छेदेन मत्स्यादिशरीरस्वीकारेण
संसारावतार इति पौराणिकानामभ्युपगमः, नचैवं भवतां तस्मादसमो दृष्टान्तः, एतेन ज्ञानिनो धर्मेत्यादिश्लोकार्थोऽपि परास्त: लखतीर्थनिकारदर्शनेन परविजिगीषूणामसदादीनामिव रागादिमत्तया परमपदगतेरेवासंभवात् , कुतस्त्वं पुनरागमनमिति गाथा
%A4%ACAMASAX
॥१७१॥
For Private and Personal Use Only