SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहद्वृत्तिः पंचलिंगी उक्तन्यायेन तस्यैव असिद्धेः, यदपि प्रथमक्षण एव सर्वार्थग्रहणाद् इत्यादि, तदप्यसमीचीनं, प्रथमक्षणवत् क्षणान्तरेऽपि पदा र्थानां सत्त्वात , तज्ज्ञानज्ञेयतायाः संभवेन तदज्ञानखप्रसञ्जनानुपपत्तेः, देशकालाधनपेक्षतया निखिलार्थग्राहकलेन प्रमाणोपप॥१२॥ नानां तज्ज्ञानादिभावानां नियोगपर्यनुयोगागोचरखात् , अन्यथा उदयगिरिशिखरमधिरोहता भाखता प्रथमक्षण एव पदार्थानां प्रकाशनात् क्षणान्तरे प्रकाश्याभावेन तस्यापि अभावत्वप्रसङ्गस्य दुर्वारखापत्तेः, ननु एकमिन् ज्ञाने विरुद्धानां छायातपादीनां प्रतिभासासंभवात् संभवे वा विरोधप्रसङ्गात् , तथा च तदप्रतिभासे कथं तज्ज्ञानस्य सर्वविषयसमिति चेन्न, नहि तज्ज्ञानाप्रतिभासप्रतिमासाधीनी भावानां विरोधाविरोधौ येन एवं नोयेत, किं नाम! तथाविधस्वखकारणसमवधानाधीनौ, तथा च परस्परविरोधेऽपि तेषां तज्ज्ञानप्रतिभासे को विरोधः, असदादिज्ञानेऽपि युगपद् विरुद्धार्थप्रतिभासस्यापि अनुभवसिहालेन तज्ज्ञाने तथा तत्प्रतिभासस्य दुनिषेधखात् , ननु अतीतादीनामर्थानां कथं तज्ज्ञानेन ग्रहणं तदानीं तेषामसत्त्वात् १ एव मपि वा वर्तमानकालभाविना तेन खसमानसमयतया तेषां ग्रहणमभ्युपगमे तस्य विपर्ययरूपतापत्तेः, असतां सत्वेन ग्रहणादिति चेन्न, अनभ्युपगमात् , यदिहि तज्ज्ञानमतीताद्यर्थान् स्वसमानकालतया गृह्णीयात् तदा स्यात् तस्य विपर्ययखं, नचैवम् अभ्युहै पगम्यते अपितु अतीतादिकालसम्बन्धितया एव तेषां तेन ग्रहणं, तथा च कथं विपर्ययता, शुक्तिकादौ अतद्देशकालस्य रजतादेः स्वसमानदेशकालतया ग्रहणेन रजतज्ञानादेविपर्ययखदर्शनात् , एवमनभ्युपगमेऽतीतादिविषयस्य सत्यखप्नज्ञानचूडामणिज्ञानादेरपि असत्यखप्रसङ्गात् , खतुल्यदेशकालतया तेनापि अतीतादेग्रहणात् , अत एव असदादीनामपि स्तम्भाधभावज्ञानस्य खदेशकालादो तदभावं गृह्णत एव प्रामाण्यम् , अन्यथा स्तम्भादिना मस्तकाद्यभिघातभिया निम्श पथि संचारो न स्यात, तसात् ॥१२९॥ For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy