________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
+
पंचलिंगी
बृहद्वृत्तिः
+
पश्चशिखिव्रतं ध्रुवं दावानलप्लोषमिषेण शाखिनः ॥ ४६ ॥ व्यक्ते प्रपापालिकया कयाचन स्तनद्वये कुम्भधिया विकुम्भया । स्वमप्यन्तो वदनं पिपासया मुग्धानहस्यन्त विदग्धयाऽध्वगाः ॥४७॥ श्रीखण्डकर्पूररसानुगामुकैःसेकाऽम्बुधारानिकरैरुदीरितैः ।। शीत बीजैरिव नैशताहता धारागृहाणां तरणितिषः खराः॥४८॥ अपङ्किलस्वादुजलासु वीचिलोलासु केलीवनदीर्घिकासु । ऊष्मागमः क्रीडति कामिलोके निमज्जनत्रस्त इवोत्ससार ॥४९॥ वेश्याकराष्टापदशृङ्गमुक्ता निपातुका वीक्ष्य हिमाम्बुधाराः । यूनां शरीरेषु तपेन नेशे दूरेण शीतज्वरशङ्कयेव ।। ५०॥ श्रीखण्डलेपैघनसारभोगैः प्रत्यग्रपुष्पद्रवमजनैश्च । धर्म तुदनेष नरेन्द्रमनुर्विपक्षतामाप तपस्य नूनम् ॥५१॥ कृषीवलखान्तवितीर्णहर्षास्तृष्णग्जनवातविदीर्णतां । जिगीषुभूमीश्वरलैसमर्षा अवातरबाशु ततोत्र वर्षाः ॥५२॥ कृशानुमय्यामिव धूपितायां तपेन यास्यन्ति कथं नरोऽस्याम् । इतीव मह्या सधराधरायां छायां व्यधावत्र घना घनाली ॥५३॥ उष्णेन तप्ता प्रसविष्यते कथं सस्यानि लोकस्य हितानि भूरियम् । इतीव तस्योपचिकीर्षयाभितस्तस्याममुञ्चन् सलिलं पयोमुचः ॥ ५४॥ उष्णोपतापाद्भत मृच्छिता भूनेवाभ्रपाथःपृषतां प्रवेशात् । कवोष्णबाष्पोद्गमनापदेशादुज्जीवितेवोच्छ्वासितं मुमोच ।। ५५॥ तपःक सन्ताप्य जगजगामेत्युच्चैर्वदन् गर्जितडम्बरेण । क्षणप्रभाभिर्निशि दीपिकामिस्तमन्वियेष ध्रुवमम्बुवाहः ॥५६॥ शङ्केभितो लंबनितम्बचुम्बिलोलाम्बुदाः क्षोणिधरा व्यराजन् । भूयः कथञ्चित्किल पक्षलामात् कृतोद्यमा उड्डयनाय चण्डाः ॥५७॥ ग्रीष्मात् पिशाचादिव मोचिता घनैरेतैरहं बन्धुरबान्धवैरिव । इत्यम्बुसेकोद्भिदुराकुरच्छ
१ दिक् चतुष्टये दावानलः सूर्यश्चोखमिति पश्चातयः ॥ २ नैशत न तत्र तापाय समर्था बभूवुः ॥ ३ लप्तमर्षाः संपादितयात्राविधिसहनाः ॥ ४ मूछितो हि मुखादी जलप्रवेशादुच्छ्सति ।।
॥३५
CCC
For Private and Personal Use Only