________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
4-0-%CACAX
लाद्रोमाञ्चिता नूनमभादिलाऽखिला ॥ ९८ ॥ जगन्ति सन्तापयतस्तपस्य साहाय्यमेतेन करैः प्रकृप्तम् । इति न्यरुन्धन्निव तान् विलुप्य भाखन्तमस्पन्दतया पयोदाः ॥ ५९॥ महीध्रशृङ्गादवतीर्य शके तरङ्गवत्यस्तरसा समुद्रम् । निदाघशोषाचिरविप्रलम्भप्रादुःषदुत्कणुतयाऽभिसम्रः॥६०॥ सखा तपस्येति घनागमेन बद्धः प्रियो मे घेनबन्धनेन । भाखानतः किं तनुधारणेनेतीव न्यमजन्नलिनी जलेषु ॥६॥ मन्येऽभ्रनीरप्रबहैनिमग्ना सरस्सु भोग्या विशिनी ततो नः । स्थित्या किमत्रेति सरोवतंसा हंसा ययुमोनसमाहताशाः ॥६२॥ मया समस्ता क्षितिरुक्षिता किं नवेति निश्चेतुमिवाम्बुवाहः । व्यापारयामास तडित्प्रदीपान्मुहु-| मुहुः सन्तमसे समन्तात् ॥ ६३ ॥ तपेन नग्नीकृतयाँपि नीलकौशेयवासः सखशष्पलक्ष्मीः । अस्मान्मयेतीव कलापिनादैस्तुष्टाव तुष्टा वसुधाऽम्बुवाहम् ।। ६४ ॥ वर्षासु धाराधरनीरधाराधौतार्कभित्तीर्वलभीरभीकः । शातं कुमारोऽनुभवन्नसीम सीमन्तिनीभिः सममध्युवास ॥६५॥ कियचिरं स्थास्यति लोक एष मनोऽन्वहं वारिधरान्धकारे । इतीव तस्य क्षतयेऽर्कचन्द्रौ प्रसादयन्ती शरदाजगाम ॥६६॥ क्षीरोदवीचीसुहृदः पयोदा यस्यां महानीलसखेऽन्तरिक्षे । प्रसेदुषामत्र जलाशयानामधारयन्त प्रतिबिम्बल|क्ष्मीम् ।। ६७॥ सतापि तेजःक्षतिकारकबान्मया विपक्षस्य घनागमस्य । अदृश्यत ध्वंस इतीव भानुर्धाम्नः प्रकर्ष बिभरांबभूव ॥ ६८॥ यत्पधिनी वारिभरे वुडन्तीमुपेक्ष्य वर्षासु तथागमा मम। तद् युज्यते नेत्यनुतापतस्तदवेक्षयागुः पुनरत्र हंसाः ॥६९॥ की प्रियोऽभूद्धनवन्धनान्मे निमुक्त इत्युत्कलिकातिरेकात् । भानुं प्रफुल्लाम्बुरुहाननश्रीरम्भोजिनी द्रष्टुमिवोन्ममञ्ज ॥ ७० ॥ प्रातिखिकस्थानगमादिदानी सापल्यभूष्णोः कलहस्य हान्या । नूनं विनिद्राम्बुरुहा दरिद्राः प्रसन्नतामीयुरिवाब्धिकान्ताः ॥७१।। | १ तान् करान् ।। २ घनेन निविडेन मेघेन च ॥ ३ आपि लेभे ॥ ४ शत्रुध्वंसदर्शनं हि महते तेजसे भवतीति ॥ ४ तदवेक्षया पद्मनी प्रतिजागरणाय । १५अम्बुरुहा दरिद्राः कमलबहलाः ॥
C X-
74
For Private and Personal Use Only