________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
पंचलिंगी
बृहद्रुत्तिः १ लि.
विनापि चण्डाद्यभिघातमनुमापातुकान् शालिवनं कुरङ्गान् । न्यवारयन् गेयरवैः प्रगल्भा गुणैर्विकष्टानिव शालिगोप्यः ॥७२॥ पुण्डर्खण्डस्य विपक्रिमस्य पीयुषमाधुर्यमुषो निपीय । रसोदवाहानिव शीतरोचिः करांस्तुपारान्मधुरानमुश्चत् ।। ७३ ॥ दिवातपेन द्विषतेव भानोः क्लान्तं नितान्तं भुवनं निरीक्ष्य । अस्त्रापयच्छीतरुचिनिशासु सुधामयैरंशुभिरीपयेव ।।७४ ॥ वैषम्यतोऽचेष्ट्यत कष्टमेभिर्भारार्दितानां पथिगच्छतां नः । इतीव साम्याय वृषा विषाणैराजघ्नुरुच्चानि सरित्तटानि ॥ ७५ ॥ सौधे सुधाधाममरीचिसिक्ते स्निग्धैः सुधाधुग्रवचनप्रपश्चैः । वैदग्ध्यदिग्धैः सह कामकेलिं कुर्वन् कुमारः शरदं निनाय ॥ ७६ ॥ हिमागमः प्राप ततो रसालजालद्रवास्वादनमत्तगोपः । माद्यन् बलात्क्रौञ्चवविदृब्धा कोलाहला वान्तवनान्तरालः ॥ ७७ ॥ आपन्नवीर्येषु हिमप्रकर्षानूनं पतङ्गस्य तुरङ्गमेषु । व्योमाङ्गणं मंक्षु विलक्यत्सु दिनानि यस्मिंस्तनिमानमीयुः ॥७८॥ हिमर्जुना सङ्घटितेन सख्या सार्द्ध कथामादधतश्चिरेण । कालातिपातोञ्जनि शीतरश्मेरितीव दीर्घाः क्षणदा बभूवुः ॥ ७९ ॥ प्रविश्य लीनाः शरदा
तपस्य तीव्राभितापादिव कन्दरासु । वेगेन तस्यापगमादिदानीं विष्वग् हिमाद्रेः पवनाः प्रसनुः ॥८०॥ पालेयनिस्यूतसमीरसहै ध्यहिम रतिं जगतः पिपतिं । वह्निदेहेत् केवल एव दाह्यं किमु प्रचण्डानिललोलदर्चिः ॥ ८१ ।। उष्णेषु यत्कुलमपत्रवल्लीwधुः स्त्रियःखन्नकुचेषु चारु । तपन्नभखल्लहरीपरीतं कस्तापयेत्सप्तशिखेन गात्रम् ॥ ८२ ॥ वैमुख्यमेपा नयनोत्सवस्य धत्ते सुधांशोरपि मत्सखस्य । इतीव दुर्द्धर्षतुषारवर्षेः शीतागमः पङ्कजिनीं ममन्थ ॥८३॥ खारातिधर्मद्युतिबन्धुपद्मभ्रान्त्या हिम विकरिष्यतेऽदः । इति ध्रुवं कुङ्कुमपङ्कसान्द्रलेपेन वक्र पिदधुस्तरुण्यः ॥ ८४ ॥ सौगन्ध्यवन्धूकृतदिक्तटेन विलिप्य गात्रं घुसृणद्रवेण । स्नान्तो
गुणविकृष्टान् रज्जुभिराकृष्टान् ।। २ रसाला इक्षवः ।। ३ विकरिष्यते विक्षिप्स्यति ।
For Private and Personal Use Only