________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दा विनिष्पातुकवारिभझ्या ध्रुवं युवानो हिममुद्वमन्ति ॥८५॥ सुस्निग्धकालागुरुधूमभूमकाम्यालयः कुड्डमपिञ्जराङ्गः । हेमन्तमन्तः
पुरमध्यसंस्थोऽतिवाहयामास महीपसूनुः ॥८६॥ प्रदीपवच्चञ्चलदेहभासस्तारासमूहा नभसि व्यराजन् । शङ्के नवस्फारतुषारखा-1 धाच्छीतज्वरात्तों इव जातकम्पाः ॥ ८७॥ अथ प्रियंभावुकभानुमण्डलश्चन्द्रप्रभासोदरकुन्दसुन्दरः । पुष्णनसौ भाग्यमनुष्ण-14 दीधितेरुन्निद्रशीतः शिशिरः समाययौ ॥ ८८ ॥ व्याप्ते तुषारेण जगत्यशेपे स्वबीजगुयै ध्रुवमभ्युपागात् । वधूरवध्येति जनप्रसिद्धेरूष्मानतभ्रूकुचमण्डलानि ॥ ८९ ॥ विलासिनां केलिषु सर्वरात्रं संश्लेषनिष्पेषविवाधयेव । निशासु दीर्घाखपि शैशिरीषु | शीतं विदुद्राव हताशमारात ॥ ९॥ विलासिनां वासगृहेषु नूनं प्रभास्वरैरागुरवैरुदारैः । हसन्ति दुवोरतुषारचारैरङ्गारपूर शिशिरं हसन्त्यः ॥ ९१ ।। विलासवासेषु न कामुकानां जातु प्रवेष्टुं शिशिरः शशाक | कृष्णागुरुद्भखरवहिनियेमान्धकारान्धइवोद्धृतोऽपि ॥ ९२ ॥ इयं वराकी विसिनीव बन्धुना मयाऽपि गुप्ता हिमडम्बडम्बरात । इत्युद्यदुद्वेगभरात्विषांपतिस्तजा लिया। नूनमवाप मन्दताम् ॥ ९३ ॥ प्रीणन्ति यूनः प्रथितोष्णिमानो निम्नप्रियाणां स्तनमण्डलेषु । वियोगिनीनां वदनेषु दृब्धा वददिवाहा हिमगन्धवाहाः ॥९४॥ प्रावारकृष्णागुरुकुङमादावपि प्रतीपे शिशिरस्य रज्यन । तस्य प्रकर्ष स्फुटयन् कुमारः स तन साहा| देमिवाचचार ॥ ९५॥ गुप्तात्पुरासंभृतपुण्यराशेः कोशादिवाकृष्य निषेवमाणः। सवेत्तुवर्तीनि सुखानि शश्वद्विलजयामास समाः स बहीः ॥ ९६ ॥ आक्रीडकप्तप्रसवोचयादिभिर्विलासिनीभिः सममन्यदाऽस्य । प्रक्रीडतः केलिजलाशयेषु सराग्रदूताव पराप | सन्ध्या ॥ ९७ ॥ रजस्वलानामथ पद्मिनीनां विमुखराणां रजसामनुष्णाः । स्पर्शादिवाऽनूनमहः खरांशोमेरीचयः पाटालमान
१ हसन्याऽझारशकटिका । २ आक्रीड उद्यानम् ॥ ३ अनूनं पूर्णमहः दिनं यावत् ॥
पंचलि,
For Private and Personal Use Only