________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुषुवुर्मधुस्तुतः ॥ ३५ ॥ कथञ्चिदुच्चैःखचरीनिरीक्ष्य तत्स्पर्द्धयाऽऽलम्ब्य गुणान् मनन्त्यः । द्युयानविद्यामिव वेगलोला दोलाधिवढाः सुदृशो व्यराजन् ॥३६ ॥ तरुप्रसूनस्तवकस्रवद्रवप्लवेन लिप्ता व्यरुचन्मधुव्रताः । मधुश्रियेव स्वपिता विमुग्धया वैवर्ण्यहानाय यथास्तनन्धयाः ॥ ३७॥ कस्तूरिकामोदविलासचौरसौरभ्यगर्भः शुचिपश्चवर्णैः । प्रसूनगुच्छैर्विकचैरतुच्छैर्वन्याः परीताव्यरुचन्नवन्याः ॥३८॥ साम्राज्यमाप्तस्य झपध्वजस्य खेच्छानिवासाय निजस्य सख्युः। चित्रोज्ज्वला धूपकृताधिवासाश्चैत्रेण क्लृप्ता इव सौधमालाः ॥३९॥ युग्मम् ।। अक्रीडदाक्रीडकृताधिवासो विलासिनीभिः सममेष तसिन् । विन्ध्याचले केलिवनाधिशायी यथा करेणुः सह वासिताभिः॥ ४० ॥ विशोषयन्नैयतसारसीरपः कृशानुवच्चण्डसमीरणस्तपः । विधूनयन् भूरितपखिनान्तपः समुच्चरद्दारुणभाखदातपः॥४१॥ कालात् तपत्युष्णकरेऽतिमात्रं क्लमेन तीव्रातपतापजेन । शङ्के रथाश्वेषु चलत्सु मन्दं दीर्घबमासेदुरहानि यस्मिन् ।। ४२ ।। सुधां प्रियो मे जगतः किरन्नपि क्षुद्रैः खरैर्गन्धवहै। सशकरैः । विगुण्डितः पांशुभिरित्यमपतो निशीथिनी नूनमवाप तानवम् ॥४३॥ कथं वयःस्वादुजलेन लालिता वत्स्यन्त्यमी उष्णकदर्थितात्मनः । अमान् विहायेति विषादतो ध्रुवं महासरस्थः कृशिमानमासदन् ॥४४ ॥ नानेन पत्यापि पयोधिना नो रक्षाकृतोल्लापनिदाघतप्तेः । इतीव | सम्पादुकानभङ्गास्तरङ्गवत्यस्तनिमानमापुः ॥४५॥ तापेन पुष्पादिषु नाशितेष्वहो ! भूयस्तदाप्त्यर्थमिवातिदुस्सहम् । अवारिषुः
१ अवन्याः पृथिव्याः सम्बन्धिन्यो वन्या वनसमूहा इति विरोधपरिहारः ।। २ चित्रोज्ज्वला आलेख्यमनोहरा अथ च चित्रा नानारूपत्वमनोज्ञाः ।। ३ तपो| निदाघः ॥ ४ विधूनयन् चलयन् सातिशयोन्मत्वेऽपि स्नानाद्यभावात् ॥ ५ महासरस्यः पूजितगुरुसरांसि ॥ ६ मानो गर्वः परिमाणं वा ।।
For Private and Personal Use Only