________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
बृद्धृत्तिः
१लि.
॥३४॥
प्रगल्भते ॥ २२॥ तत्राजनि क्षत्रसुतो जमाली शालीन्यकोलीन्यविनीतिशाली । सगोत्रनालीकमयखमाली पितृक्रमाम्भोरुहसेवनाली ॥२३॥ गुणा वसन्त्याकृतिशालिनीति प्रवादसंवादमिवोपनेतुम् । संस्थानसंस्थासुभगो यदात्मा गुणः समाश्रीयत धीरिमाद्यैः ॥ २४॥ न स्थेमजं शर्म विटस्य गेहे स्वातत्यजं नो कृपणस्य मेऽभूत् । इतीव तस्य द्वितयीं परीप्सुर्निवेशनं यस्य विवेश लक्ष्मीः ॥२५॥ अहं निरुच्छासतया कद गुप्ताविव न्यस्य वसुन्धरायाम् । कदर्थिताऽतीव ततोऽपमृत्य भेजे गृहं यस्य विलासिनः श्रीः ।।२६।। न्ययुञ्जतान्ये बत मां रणादौ नियोक्ष्यतेऽसौ विरतौ मुमुक्षुः । इति प्रमोदादिव सर्वमङ्गं समश्लिषद्यस्य पराक्रमश्रीः ॥२७॥ नाद्यं भविष्णोरहमस्य रुच्यः कदाचनापीति विमाननातः । पराभवोऽयं सहसा विहाय नूनं दरिद्रेषु पदं बबन्ध ॥२८॥ यः सूत्रधारेण परीक्ष्य मूत्रितं बद्धं प्रगल्भैः कुशलैः कुशीलवैः । चतुर्विधेनाभिनयेन भूषितं नाद्यं सदा प्रेक्ष्यत रम्यहयंगः ॥ २९ ॥ प्राप्तप्रमोदैरथ तस्य रूंढक्षोदैविनोदैलेलतः सहेलम् । द्राग् लालनायेव हसद्दिगन्तस्तसिन्नजृम्भिष्ट पुरे वसन्तः ॥३०॥ श्रीखण्डसंस्पर्शतुषारशीकरैः पुरार्दिताः सङ्कुचिता य आसत । ते यत्र शीतक्षतयेऽरुणातपं भक्तुं प्रससुर्मलयानिला ध्रुवम् ॥३१॥ तुषारपातेन हिम जन्मना विद्रावितस्य सरजातवेदसः । सञ्जीवनायेव बलाद्विलासिनां श्रीखण्डशैलस्य ववुः | समीरणाः ॥३२ ।। अभ्रंलिहा यत्र बभुमहीरुहाः समुल्लसत्पीननवीन पल्लवाः । समुन्मिषत्कण्टकसङ्कटत्वचः समागमेनेव मधुश्रियश्चिरात् ॥३३॥ चुकूजुरन्तस्सहकारमण्डपं यदुत्कयन्त्यः पथिकान् पिकाङ्गनाः। रहस्यशिक्षन्त परानपेक्षया तत्पश्चमस्येव निगर्वचातुरीम् ॥ ३४ ॥ पौरस्त्यसंस्कारवशादुपेयुषः पद्मानवाप्त्येव कृताञ्जनिखनान् । वीक्ष्य द्विरेफान् कणतो भवत्कृपाः पद्मामालिन्यः १ चतुर्विधेन आशिकवाचिकसालिकाहार्यलक्षणेन ॥ २ रूढक्षोदैः प्रवृद्धपरिशीलनैः ॥ ३ कण्टका रोमाञ्चाः ॥ ४ निगर्वस्तात्पर्यम् ।।
॥
४॥
For Private and Personal Use Only