SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५ पंचलिंगी प्रत्यक्षवाधात् कालात्ययापदिष्टखापादने भवता च तदयुक्तमित्यादिना नात्र प्रत्यक्षबाध इत्यन्तेन तदपासनं, तदपि असमीची-1 बृहद्वृत्तिः नम अत्रहि ज्ञानेच्छाप्रयत्नादीनामधिकोपयोगादिनाऽवश्यं कठेभागनिवेशनं शरीरस्य तु ज्ञानाद्युत्पादमात्रचरितार्थखेन न तथा ॥१४५॥४तदित्यक्तं. तदत्र उच्यतेऽस्मदादीनां हि ज्ञानेच्छाप्रयत्नयोर्विषयनिरूपणेन भवति अधिकोपयोगः, नचैतावता शरीरस्य ज्ञाना द्यत्पादमात्रोपयोगेन तस्माज्ज्ञानस्याधिक्यात् कतृभागनिवेशो न शरीरस्येति सांप्रतं, तस्य ज्ञानाद्युपयोगेऽपि अर्थक्रियां प्रति | तेभ्योऽधिकोपयोगात , अन्यथा करचरणादिविकल्पोऽपि कुम्भकारो घटक्रियाविषयज्ञानेच्छाप्रयत्नवत्त्वाविशेषात् तद्वानिव घट कुर्वीत, नचैवं तस्मात् ज्ञानादिभ्योऽपि शरीरस्योपकारकलेन कर्तृभागे निवेशोऽभ्युपेतव्यः, ननु भवखेवमस्मदादीनां क्षित्यादि| कर्तुस्तु ज्ञानादीनां नित्यखाभ्युपगमेन शरीरं विनापि तद्वतः कर्तृलोपपत्तेः किं तत्र तस्य कर्तृखभागनिवेशेन ज्ञानादित्रयशालिन एव तस्य कर्तृखात, न च नित्यप्रयत्नादेव सकलकार्यसिद्धेः किं तत्र ज्ञानेन इति वाच्यं, विषयनिरूपणार्थ ज्ञानस्योपयोगात ज्ञाननिरूपितविषयं विना प्रयत्नस्याप्रवृत्तेरितिचेत्, न, क्षित्यादिकर्तुनित्यज्ञानादिमतः शरीरानभ्युपगमे क्रमयोगपद्याभ्यां कर्तृखानुपपत्तेस्तथाहि-नासौ क्रमेण कार्य करोति, कर्तृगतकार्यगतनित्यसमर्थकारणसामग्रीसंभवेन युगपत्करणप्रसङ्गात् , नच भोकृ गतधर्माधर्मयोः सहकारिणोः कादाचित्कलेन तद्वैकल्याद् इतरसामग्रीसाकल्येऽपि युगपन्न करिष्यतीति वाच्यं, ताभ्यां हि तस्य कश्चि दतिशय आधीयते नवा नचेत् कथं तयोः सहकारिखम् अतिशयानाधायिखाद् आधीयते चेत्तर्हि ताभ्यां तस्यातिशयाधानात ॥१४५॥ प्राच्यखभावव्यावृत्तेरेकान्तनित्यखव्याघातः, भवतु वा नित्यख तथापि तदाहितातिशयः किमित्यसो युगपदेव न करोति, शश्वदसंनिधानात् तयोरितिचेत् , ननु तावपि तत्कायौँ नवा, आद्यश्चेत् तदा विक्षेपाभावेन तत्सन्निधानात्तदैव कार्यकरणप्रसङ्गात् , CASSASSOCTOR For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy