________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धसाधनमस्तु, एवमपि न भवदभिमतक्षित्यादिकर्तृसिद्धिः, यदपि विशेषविरुद्धोद्भावनेन कर्तृतविशेषासिद्ध्यापादने पक्षधर्मताबलात् तत्साधनं तदपि न संगतं, युक्ताहि प्रसिद्धानुमाने सामान्यव्याप्त्याऽग्निसामान्यप्रतीतौ पक्षधर्मतावलात् पर्वतगताग्नि
प्रतीतिः, इहतु उक्तन्यायेन कार्यत्रस्य हेतोरनैकान्तिकखादिना सामान्यव्याप्तिभङ्गेन बुद्धिमत्कर्तृमात्रस्यापि असिद्ध्या तद्विशेषहै सिद्धेपास्तबेन कथं पक्षधर्मताबलादपि सिद्धिः स्यात् , तथा च विशेषविरुद्धलं दुर्वार। यदपि विपक्षावृत्तिखेन कार्यखस्य हेतो
स्नैकान्तिकखव्युदसनं तदपि न सम्यक् , सुषुप्तावस्थादौ भवदभिप्रायेण श्वासप्रश्वासादरकर्तृकखाद् विपक्षेपि हेतोर्गतखेनानैकान्तिकलप्रतिपादनात् , यदपि शरीरिककलोपाधिसम्बंधात् अप्रयोजकखापादने ज्ञानादित्रयशालिन एव कर्तृलखीकारेण
तनिरसनं तदपि अयुक्तं, शरीरसंबन्धं विना कर्तृखानुपलब्धेः, कुम्भकारादिषु तथा दर्शनात् , तथा च क्षित्यादिकर्त्तर्यपि तत्तथाकाभ्युपेयम् , अथ शरीरं विनापि कर्तृकलं तस्य कल्पते तर्हि कर्तारमन्तरेणापि क्षित्यादेः कार्यवं परिकल्प्यतां, शरीराविनाभावि-5 ६ नोऽपि कर्तृतस्य तद्विनापि कल्पने कविनाकृतस्यापि कार्यखस्य तं विना कल्पयितुं सुशक्यखात् , अंकुरादिषु तथैव दर्शनात् ,
शरीरस्य अन्यत्र चरितार्थखेन कर्तृभागानुपयोगं तु प्रकृतहेतोः कालात्ययापदिष्टखसमर्थने निराकरिष्यामः, एतेनाक्रियादर्शिन इत्याधुपाध्यन्तरेण अप्रयोजकलोद्भावने सामान्यव्याप्तेरप्रतिक्षेपार्हत्त्वेन तदपाकरणमपि निरस्तं, कर्मभिः सिद्धसाध्यतापादनेन सामान्यच्या प्रतिक्षेपात, वादिनो हि सकर्तृकख बुद्धिमतपूर्वकलं विवक्षितं प्रतिवादिनस्तु कर्मणामचेतनानामपि कतेखखी| कारणाबुद्धिमत्पूर्वकर्तृकखमपि तदभिमतं, तथा च यत्कार्य तद् बुद्धिमत्पूर्वककखमिति सामान्यव्याप्तेरकरादिभिरदृष्टाख्यकनिपन्नेव्यभिचारेण प्रतिक्षेपात् कथमप्रयोजकलनिरासः, यदपि ननु शरीरज्ञानचिकीर्षाप्रयत्नशाली कत्तों इत्यादिपूर्वपक्षेण परेण
MMARAॐ
For Private and Personal Use Only