________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिङ्गीप्रकरणानुक्रमणिका
पत्र.
विषयः उपशमसंवेगनिर्वेदानुकंपास्तिक्यरूपाणां पंचलिङ्गानां
सम्यक्त्वरूपतया तन्नामनिर्देशनात्मकं मङ्गलाचरणं टी
काकारप्रदर्शितमुपशमादिलक्षणादि च ........ चारित्रमोहनीयात्मककषायोपशमस्य सम्यक्त्वव्यजकत्वे दर्शनमोहनीयस्य निरर्थकता स्यादित्यादिनिरूपणद्वारा सर्वथा मिध्याभिनिवेशस्य सम्यक्त्वव्यजकत्वप्रतिपादनम्-कषायाणां चारित्रावारकत्वेन तदुपशमस्य
सम्यक्त्वलिङ्गत्वखंडनं च .... .... .... ४अनन्तानुबन्धिकषायचतुष्टयोपशमस्य अनुमानेन सम्यक्त्व
विषयः व्यजकत्वस्थापनं तत्रोपाध्यादिदोषप्रदर्शनद्वारा तत्खण्डनं, कषायोपशमस्य सम्यक्त्वव्यजकत्वे कषायोदयकालिनः सास्वादनसम्यक्त्वानुभवविरोधापत्तिप्रदर्शनद्वारा कषायक्षयस्य सम्यक्त्वव्यजकत्वप्रदर्शनं च .... अनन्तानुबन्धिनां इतरसजातीयकषायेभ्यो व्यावर्तकदर्शनात् दुष्टभाषादीनां तव्यावर्तकत्वे श्रेणिकादिषु व्यमिचारदर्शनात् तेषां पृथग्ज्ञानासंभवेन तदुपशमस्याप्यज्ञातत्वं अज्ञातस्य च साध्यसाधकत्वाभावेन कषायोपशमस्य सम्यक्त्वाव्य चकत्वप्रदर्शनम्
For Private and Personal Use Only