________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
%
SAARCORROADS
माम् अत्यशनेनेति तन्मध्यं कार्ण्यमांशृणोत् ॥ १७९ ॥ मम पीनतया नूनं सर्वाङ्गीणा वियोक्ष्यते ॥ सौन्दर्यश्रीरितीवास्या मध्यं क्षामम् अजायत ।।१८०॥ सवोङ्गेष्वधिरोहन्त्यास्तदीयेषु पदक्रमात् ।। आरोहुम् अनलंभूणोः स्तनयोबन्धुरखतः ॥१८१॥ | सुखारोहाय लावण्यश्रियो नेत्रसुधाकिरः । त्रिवलिच्छद्मनाक्लृप्ता निश्रेणिरिव वेधसा ।। १८२॥ युग्मम् ॥ प्रभविष्णौ न मय्य-* | स्थाः सौभाग्यधुग् जराभवा ॥ भवित्री वैलिराजीति व्याञ्जीत् तत्रिवलिधुवम् ॥१८३॥ तस्या बभतुरुन्नम्रावुरोजी चारुचूचुकौ।।8 मुक्तिराज्याभिषेकाय मुद्रितौ कलशाविव ॥१८४॥ स्तनौ मेदखिनावस्याः कठिनौ विरराजतुः । रागद्वेषाभिघाताय मूत्रितौ गोलिकाविव ॥१८५॥ मार्दवेन ध्रुवं कोटिमीयुषा गलहस्तितं । हृदः स्तनच्छलेनाऽस्याः काठिन्यं निरगाद् बहिः ॥१८६॥ ज्ञानादित्रितयं कण्ठेनैषा सदसि वक्ष्यति ॥ इत्यस्या व्यञ्जयामास कण्ठे रेखा त्रयं ध्रुवम् ॥ १८७ ॥ ध्वनिर्माधुर्यधुरया पाश्चजन्यस्य निर्जयात् ।। गृहीतं कण्ठकाण्डेऽस्या रेखा त्रितयमद्युतत् ॥ १८८॥ ऋज्वायतास्तदङ्गुल्यो रेजुः शातोन्मिपन्नखाः । छिदायै सर-| | बाणानां प्रतीषव इवोन्मुखाः ॥ १८९ ॥ तदङ्गुल्यो बभुः शोणमणिमुद्राकरम्बिताः ॥ दोस्कन्धपाणिकल्पद्रोः शाखाः पल्लविता इव ॥१९॥ शक्त्या कृष्यवहीरागो महारजनवत् ध्रुवम् । कराभ्यां ममृदे तेन शोणिमाऽस्यास्तयोरभूत् ॥१९१ ॥ बन्धुनाऽप्यहमण तिग्मैरुद्वेजिता करैः । इतीव यत्करे लग्ना पद्मश्रीः कोमले सदा ॥ १९२॥ वलयाः कलहायन्ते यद् दोष्णोघटना-| |न्मिथः ॥ मां गृहाण मां गृहाण सरं बन्धुम् इति ध्रुवम् ॥ १९३॥ भेजे यद्भुजयो रत्नस्यूता वलयमालिका ॥ निबिडा निग-1 ____१ आशृणोत् अङ्गीचकार ॥ २ बन्धुरत्वत उन्नतत्वेन ॥ ३ वलिराजी वक्संकोचविशेषश्रेणिः ॥ ४ मुद्रिती अशुद्धद्रव्यपातभिया दत्तलाक्षादिमुद्राविव चूचुकयोर्मुद्राकल्पत्वात् ।। ५ शातास्तीक्ष्णाः, गृहस्थभावेहि तादृशत्वेऽपि नखानां न विरोधः, ।।
CALCANOCRACK
For Private and Personal Use Only