________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandit
पंचलिंगी
बृहद्धृत्तिः १ लि.
॥१८॥
डालीव बंडु पुष्पेषुसिन्दुरम् ॥१९४ । सरले यद्भुजे भातो धर्मद्वैतमबाधितम् । देक्ष्यत्येवेति निर्व्यक्तुं पताके इव सजिते। ॥१९५॥ बिम्बोष्ठोऽशुभत् एतस्या अधस्ताद् दन्तसन्ततेः । वाण्या मुक्तावलेरन्तः शङ्के माणिक्यनायकः॥ १९६॥ शोणं यद् दन्तवासोऽभात् अधो दशनमण्डलात् । गीः पद्मकोशतः स्राव सावं मध्विव पिण्डितम् ॥१९७॥ अधरोऽरुण एतस्या नूनं दन्तचयस्य यत् ॥ भाखतः प्रागसौ द्योतादऽरुणत् सुदृशाम् तमः ॥१९८॥ हृता मत्कान्तिरेताभ्यामित्यच्चोच्छद्मना निशि। सिषेवे यत्कपोले तां मन्ये मार्गयितुं शशी ॥१९९॥ स्वच्छयोमणिताडङ्कप्रतिमा यत् कपोलयोः । वक्रान्तःस्थास्नुवाग्देवी कर्णिका ध्रुवं बभौ ॥२००॥ नासावंशो ध्रुवं वंशकाण्डोऽस्या निरयत्रितः ॥ अलके तिलकव्याजान्मुक्तागुच्छो यदेक्ष्यत ॥२०॥ नासादण्डोऽरुचत् तस्यास्तीक्ष्णानः सरला यतः॥ मोहमल्लविदाराय नाराच इव सज्जितः ॥२०१॥ आवाभ्यां धर्मिणाम् अर्थो महांस्तत् प्रगुणौ युवां ॥ स्तम् इत्याख्यातुम् आयातां कर्णान्तमिव तद्दशौ । २०२॥ तन्नेत्राभ्याम् अनर्घाभ्यां जितत्वेन पराभवात् । इन्दीवराणि नद्यादितीर्थाऽम्भस्यऽविशन् ध्रुवम् ॥२०३।। कर्णपाशौ स भातोऽस्याः श्रव्येतरनिनादयोः॥ श्रोत्रं रज्यद् विरज्यच्च बन्धुं पाशाविवैकदा ॥२०४॥ अमुष्याः कर्णिकान्तःस्थदोलायां बालिकामिषात् । खतां श्रुतवाग्देव्यो कर्णपाल्योरिवोन्मुदौ ॥२०५॥ भ्रयुगं भङ्गुरं तस्या नासालिङ्गितमद्युतत् ॥ संहिताशुगमाकृष्टं नूनं कामभिदो धनुः ॥ २०६॥ तस्या भ्रूयुगली भेजेऽङ्गयोः सव्यापस
१नियकुं, प्रकाशयितुं, पताकयाहि राजादिः प्रकाश्यते ॥ २ अरुणो रक्तः सूर्यसारथिश्च, भाखतो दीप्तस्य रवेश्च ॥ ३ अर्चा, प्रतिविम्बम् ।। ४ तां कान्तिम् ॥ ५ मुक्तागुच्छो, मौक्तिकस्तबकः वंशस्यापि मौक्तिकोत्पत्तिस्थानत्वात् ॥ ६ चक्षुःश्रोत्रयोरेकैकत्वेन विवक्षितत्वात् आभ्यामिति द्विवचनम् , स्तम् इति क्रिया पञ्चमी-12 द्विवचनम् , धार्मिकाणां हि कर्मश्रवणाय ईर्यापथशोधनायच चक्षुःश्रवसी विशेषेणोपयुज्यते ॥ ७ श्रुतवाग्देव्योरागमभगवद्वाक्याधिष्ठातृत्वेन विशेषो बोद्धव्यः॥
For Private and Personal Use Only