________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
CARE
|व्ययोः । रूपदृग्दोषमोषाय नीलीपुण्डूद्वयी ध्रुवम्।।२०७॥तस्याश्चन्द्रार्धलुण्टाकी दीप्ता भालस्थली बभौ ॥ विधिनेवार्द्धचन्द्रेषुः सृष्टा
सरवपुश्छिदे ॥२०८॥ रेजे ललाटपट्टेऽस्या दीर्घा मुक्ता ललाटिका ॥ ऊर्जीकृता पताकेव यौवनेऽप्यात्मभूजयात् ॥२०९॥ चकाशे मस्तके तस्याः स्निग्धा कुन्तलसन्ततिः । अन्तर्निदग्धपश्चेषुधूम्येवोवं विनिर्गता ॥२१॥रराज कबरी तथा मसूणश्यामलच्छविः॥ भृङ्गाली घ्रातुम् आलीनेवाऽद्भुत सौरभम् ॥२११।बभुः केशालयो भुनास्तस्याः प्राच्यभवार्जिताः। फलानुभवतश्छिवाऽऽकृष्टा मायालता इव ।।२१२॥ उष्णीष मस्तके तस्याः सृजन्नारोपयदू विधिः। शङ्के कलशमुत्तुङ्ग सौन्दर्यस्य स्वनिर्मितेः॥२१३।। कामास्वस्त्रैणसौभाग्यगर्वपर्वतखर्वणी ॥ जगन्नेत्रसुधावतिरेषा लावण्यसंपदा ॥२१४ ॥ सिद्धाप्यनुमया नूनं प्रतिविप्रतिपादुकान् । खं साधयितुम् अध्यक्षात् साक्षान्मुक्तिरवातरत् ।। २१५॥ युग्मम् ॥ असौ मरकतक्षोदसहोदरतनुद्युतिः । लोकोत्तरैरतिशयैः प्रीणती जगतीत्रयम्।।२१६॥ पौरस्त्यजन्मसुहृदां षण्णामप्यवधिनाऽथ निरवधिना ॥ अवबुध्य बोधसमयं व्यदीधपन् मोहननिशान्तम् | ॥२१७॥युग्मम्।। माणिक्यभित्तिसंक्रान्तकान्तसीमन्तिनीक्षणात् । जातस्तम्भा इव स्तम्भा यत्र निश्चलतामगुः ।।२१८॥ उच्छलत्का |न्तिलहरीपरीते यस्य चाङ्गणे । छायाच्छलाद् विलासिन्यो जललिमिवादधुः॥२१९॥ मणिकुट्टिमे विशन्त्या यत्रांशुसलसलाप्लुते मुग्धाः । सलिलभ्रान्त्या वासः संवृण्वन्त्यो विटैर्हसिताः ।। २२० ॥ शिल्पिना यत्र पाश्चाल्यः सजीवा इव निर्मिताः ॥ वासुध्रुव इवाराजन् यच्छोभा द्रष्टुमागताः ॥ २२१ ॥ इन्दुकान्ताः पयोबिन्दुयुजो ज्योत्स्त्रीषु रेजिरे । यत्र मल्लिनवास्येन्दुदृष्ट्या पुलकिता इव ॥२२२॥ प्रतिबिम्बापदेशेन क्रीडावापीनवाऽम्भसि ॥ सस्वाविव सहस्रांशुस्तापनिर्वापणाय यत् ॥२२३।। सुधाकरकरस्पशा१ मूर्द्धसौरभ, सर्वानानां सौगन्ध्यात् ।। २ भुनाः वक्राः मायाया अपि तादृशत्वात् फलं स्त्रीत्वोदयः ॥ ३ एषा मल्लिः ।।
पंचलिं. ४
For Private and Personal Use Only