________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
श्रेणिकादिरनन्तानुबन्ध्युपशमवत्त्वात् सम्यग्दृष्टिः, किन्तु मिथ्यात्वक्षयादिमत्त्वात् , विवादाध्यासितश्च अनन्तानुबन्ध्युपशमवान् बृहद्वृत्तिः | अपि भविष्यति मिथ्यात्वक्षयाद्यभावात् सम्यग्दृष्टिरपि न भविष्यति को दोषः, तद्यदि कषायोपशमो लिङ्गं तदा चतुर्विंशतिसत् १ लि. कर्मणो मिथ्यात्वं न भवेत् । तदुपशमस्य सम्यक्खलिङ्गस्य सत्त्वात् , न च इदमिष्टं, ततो न तदुपशमो लिङ्गम् ॥ प्रसङ्गान्तरमाह, 'अण इति' आर्षत्वात्पदैकदेशेपि पदसंकेतकरणात् अनन्तानुबन्धिनः, एवमन्यत्रापि, द्रष्टव्यम् , अनन्तं भवम् अनुबन्धन्ति इत्येवं शीला अनन्तानुबन्धिनः, तेषाम् उदयो यथा स्वस्थितिबद्धानां कर्मपुद्गलानाम् अपवर्तनादिकरणविशेषात् स्वभावतो वा उदयसमयप्राप्तानां विपाकवेदनम् , अत्र 'वाशब्दः पूर्वानिष्टपक्षात् पक्षान्तरद्योतकः । 'सम्मंति' सम्यक्त्वं, 'सासादनरूपं ?" सासादनल-11 क्षणम् आयमौपशमिकलाभलक्षणं सादयति, हापयति, आसादनम् अनन्तानुबन्धिकषायवेदनं, तैरुक्तो यलोपः, अयमाशयःकस्यचित् अनादिमिथ्यादृष्टेः कथंचित् अन्तर्मुहूर्त्तसमयस्थितिकमौपशमिकसम्यक्त्वं प्राप्तवतो जघन्यतः समयशेषायाम् उत्कृष्टतः | षडावलिकाशेषायां तत्स्थितौ कुतोऽपि कदध्यवसायात् अनन्तानुबन्ध्युदयतो अद्यापि मिथ्यात्वम् अनासादयत औपशमिकसम्यक्त्वलाभोऽपसरति, ततः सह तेन वर्तते सासादनं, यदि वा सह आखादनेन स्तोकसमयं सम्यक्त्वसुधारसलेशरसज्ञेन वर्तते, सास्वादनं, यथा अभ्यवहृतपरमानः पवनक्षोभादिदोषात् तद्वमन् तदूरसम् आस्वादयति, तथा असौ अपि मिथ्यात्वाभिमुख्येन सम्यक्त्वम् उद्वमन् तदूरसं रसयतीति ॥ न च एतन सम्यक्त्वसंज्ञाम् अश्नुते; अनन्तानुबन्ध्युदयवचन अत्यन्तनिकटमिथ्यात्वो
१ 'अपवर्तनादीति,' य तत्र बहुरसस्थितिकमेव आयुष्ककादिकं प्रहारादिना खल्परसस्थितिक क्रियते, तदपवर्तना करणम् । उम्वङ्गणकरणं जं ठिइरसवविपयडियपहुत्तं, ठिइरस हस्सीकरण करणं अपवत्तण जाण ॥
For Private and Personal Use Only