________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandie
NACEASEASSACCESS
दयवत्त्वात् ? इतिवाच्यम् , सिद्धान्ते तस्यापि तत्तयाभिधानात् , तथाच अवाचि एकविध्यादिसंख्याभेदसम्यक्लव्याख्यानावसरे श्रीमदभयदेवमूरिभिः "खइयाई सासायणसहियं चउविहं तु विनेयं ॥ तं सम्मत्तभंसे मिच्छत्त अपत्तिरूवं तु" तथाच अनन्तानु-| बन्धिनाम् उदये 'तत्कथं' केन प्रकारेण 'भवेत् ' जायेत, न कथंचिदित्यर्थः ॥ नहि यदभावो यस्य लिङ्गं स तद्भावेऽपि भवति, तदाहि वर्षाभावो भूतस्य वाय्बभ्रसंयोगस्य लिङ्गम् , इति वर्षभावेऽपि भवेत्। नचैवं, एवं कषायोपशमश्चेत् सम्यक्खलिङ्गम् , तदा कषायोदये तन्न भवेत् , भवति च कषायोदयेऽपि साखादनसम्यक्वं, ततो न तदुपशमस्तस्य लिङ्गम् इति गाथार्थः ॥३॥ असिन्नेव अभ्युपगमे दूषणान्तरमाह| ववहारहेज लिङ्गं बारस तुरिए गुणम्मि उकसाया ॥ आइल्लाण विसेसो न दुट्ठभासाइगम्मो उ ॥४॥ | व्याख्या-बाह्यासाधारणलक्षणैः सामान्यतो विपर्यस्ततया छद्मस्थानाम् अन्तस्तत्त्वावगमो व्यवहार इह विवक्षितः प्रत्यक्षज्ञानिभिरेवहि अशेषपर्यायवत्तया विशेषतोऽवैपरीत्येन तदाकलनात् । तस्य हेतुः साधकतमं प्रथमालोपः प्राकृतखात् 'लिङ्ग' | गमकं भवतीति शेषः, ननु लिङ्गं यदि व्यवहारहेतुस्ततः कषायोपशमेनैव सम्यक्खावगमलक्षणव्यवहारसिद्धेः, किम् अन्योपन्यासेन ? इतिचेत्, न, अभिप्रायानवगमात् , लिङ्गं हि अवैपरीत्येन ज्ञातं साध्यसिद्धेरहं, न अज्ञातम् , नापि विपय्येयेण ज्ञातं, नहि धूमोऽज्ञातो पाष्पादिभावेन वा ज्ञायमानो वदिम् अनुमाययितुम् अलम् । यद्येवं ज्ञात एव कषायोपशमो लिङ्ग भविष्यति । इति चेत् न, ज्ञानोपायाभावात् कपायाणामनेकलेन केवलानन्तानुबध्युपशमस्य ज्ञातुमशक्यखात्। तथाचाह 'बारसत्यादि यती द्वादश द्वादशसंख्याः कषायाः 'तुर्ये चतुर्थे, अविरतसम्यग्दृष्टिनाम्नि 'गुणे पदैकदेशे पदसमुदायोपचारात् गुणस्थान, तुरव
For Private and Personal Use Only