________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
ॐ+
॥८१॥
++
S
तमाच्छरीराचैतन्यं तव्याप्यं चेच्छादिकं व्यावर्त्तमानं तदन्यगुणवेन व्यवतिष्ठते, तसाच शरीरे इच्छाप्रयत्नपूर्वकप्रवृत्तिविशे- बृहद्वत्तिः पसिद्धिः, तथा च प्रयोगः-प्राणिशरीरे प्रवृत्तिविशेषः स्वाश्रयव्यतिरिक्ताश्रयगुणनिमित्तकः प्रवृत्तिविशेषत्वात् । परश्वादिगत- ५ लि. प्रवृत्तिविशेषवदिति, अपि च शरीरस्य चैतन्ये बालस्य स्तन्यादिषु प्रथमं प्रवृत्तिन प्राप्नोति, प्रयलपूर्वकलात्प्रवृत्तेः, तस्य चेच्छा-1 पूर्वकलात् , इच्छायाश्चेष्टसाधनतानुसन्धाननिबन्धनखात् , तस्य च यदेतज्जातीयं तन्ममेष्टसाधनं यथा प्रागनुभूतमितीह जन्मानुभूतप्रतिबन्धमरणपुरस्सरखात , पिपासुरपि हि जलमवलोक्य प्रथमं पूर्वानुभूतस्य जलस्यापि पिपासोपशमनसामर्थ्य सरति, ततः प्रतिबन्धं, ततस्तज्जातीयलेन प्रकृतस्यापि जलस्य पिपासोपशमनसामर्थ्यमनुसन्धायः तत्र प्रवर्तते, न च तदहर्जातस्य पाल| स्येह जन्मनि प्रथमं स्तन्यानुभवोऽस्ति, तदभावान तस्य तृप्तिसाधनता मरणं, नापि प्रतिबन्धस्मृतिर्येन तजातीयतया स्तन्यस्य तृप्तिसाधनतानुसन्धानेन तत्र प्रवर्तते, ननु मा भूदिह जन्मनि बालस्य स्तन्यानुभवस्तथापि प्राग्मवीयस्तन्यानुभवाहितसंस्कार-द द्वारा स्तन्यस्य तृप्तिसाधनतासरणादिक्रमेण तत्रासौ प्रवर्त्यति ? इति चेत् न, स्तन्यानुभवितुः प्राक्तनशरीरस्य भससाद्भूतखेनेह | जन्मभाविना शरीरेण स्तन्यस्य तृप्तिसाधनतादिसरणायोगात् , तमाद्वालस्य प्रागप्रवृत्तिप्रसङ्गादपि शरीरस्य चैतन्यानुपपत्तिः, एवं च शरीरं चेतनं न भवति भूतवान्मूर्तबाद्वा घटवदिति प्रयोगोऽपि सङ्गच्छते, नापि शरीरस्य कार्य चैतन्यं, तद्धि उपादानतया वा चैतन्यं जनयेत् सहकारितया वा, नाऽऽद्यः, जडाजडयोः शरीरचैतन्ययोरत्यन्तवैलक्षण्येनोपादानोपादेयभावाभावात् , IPL ८१॥ सहकारितया तु कारणसमस्माभिरपीप्यत एव, शरीरावच्छेदेनैवात्मनश्चैतन्योत्पादाभ्युपगमात्, किन्तु शरीरस्य चैतन्यं प्रति सहकारित्वस्वीकारे भवताऽन्यदुपादानकारणं वक्तव्यं, तच्च नात्मनो व्यतिरिक्तं पश्यामः, नापीन्द्रियगुणश्चैतन्यं, चक्षुरादीन्द्रिय
ISHTAXASSUX
US4
For Private and Personal Use Only