________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
॥४॥
सम्यक्वं, चारित्रविरोधिखेनैव तेषां प्रतिपादनात् । तथाच आगमः “सबै विहु अइयारा संजलणाणं उ उदयओ होति । मूल- बृहद्धृत्तिः च्छिज्ज पुण होइ वारसण्हं कसायाणं" द्वादशानाम् अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणानां क्रोधादीनां कषायाणाम् उद-IP यात् 'मूलच्छेद्यम् , इति मूलेन अष्टमप्रायश्चित्तेन छिद्यते, यद् अतिचारजातं तन्मूलच्छेद्यं भवति । एवं च एषाम् उदयश्चारित्रस्यैव अवारको भवति, तथाच कथम् अनन्तानुबन्ध्युपशमः सम्यक्त्वं गमयेत् , चारित्रमोहनीयोपशमत्वेन तस्य सम्यक्त्वेन सह स्वाभाविकसम्बन्धाभावात् । असम्बद्धस्यापि च गमकत्वे सर्व सर्वस्य गमकं स्यात् , तस्मात् चारित्रमोहनीयत्वाद् अनन्तानुबन्धिना|| न तदुपशमः सम्यक्त्वलिङ्गम् ।। ननु-एवम् आगमविरोधः, तथाहि "पढमिल्लुयाण उदये नियमा संजोयणा कसायाणं । सम्म-16 ईसणभं भवसिद्धीया विन लहंति" ॥१॥ अत्रहि संयोजना कषायाणाम् अनन्तानुवन्धिनाम् उदयस्य सम्यक्त्वलाभनिषे-IN |धकत्वेन अभिधानाद् । अवसीयते तदुपशमः सम्यक्त्वलाभकारणं । तथाच स.एव लिङ्गम् ॥ तथा श्रावकप्रज्ञप्त्यामपि “तत्तत्थसदहाणं सम्मत्तं तम्मि पसममाईया ॥ पढमकसाओवसमादविक्खया हुंति नायबा" ॥१॥ अत्रापि प्रथमकपायोपशमाद्यपेक्षया प्रशमादीनां लिङ्गत्वम् उदितम् । तथाच कथं मिथ्याभिनिवेशोपशमो लिङ्गम् ? इतिचेत् , तन्त्र, मिथ्यात्वक्षयोपशमलक्षणखकारणभावाभावाभ्यां सम्यक्खस्य उत्पादानुत्पादयोः संभवेऽपि, यत् 'पढमिल्लुयाण उदए' इत्यादिगाथायां प्रथमकषायोदये तल्ला-131 भाभावोपवर्णनं, तत्तल्लाभसमये प्रथमकपायाणां नियमेन क्षयोपशमो भवति, तथाच आहत्य तल्लाभनिषेधकस्य मिथ्यात्वस्य सहचा-C॥४॥ | रित्वात् सम्यक्खलाभपूर्वभाविखाच तेषामपि उदयः तल्लाभं निहन्तीति, तेषां बलीयस्वज्ञापनार्थम् ॥ तथाच वस्तुतो मिथ्यात्वोद-IN यालभ्यतेऽपि सम्यक्त्वस्य 'पढमिल्लुयाणमुदए' इत्यादिना प्रथमकषायोदयात् तद्भवसिद्धिकानामपि तल्लाभाभिधानं न विरु-18
For Private and Personal Use Only