________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
बृहद्भुत्तिः ५लि.
॥१६६॥
ACCUSACOCOCCIA
सिद्धौ तन्मूलानां बुद्ध्यादीनामपि असिद्धिः, यदपि पुरुषसिद्धये संहतखानुमानोपदर्शनं तदपि न समीचीनं, तथाहि किमिदं संहतवं किं सुखादित्रयान्वितख, सावयवखं वा, समुदायो वा, अभिनवृत्तिवं वा, न प्रथमः, साध्यदृष्टान्तयोः साधनस्यार्थ| भेदात् , दृष्टान्तेहि शयनादीनां समुदायसंहतवं साध्ये तु सुखाद्यन्वितत्वं तद्विवक्षितं, न चार्थभेदे सत्यपि शब्दसाम्यमात्रेण हेतोः साधनसिद्धिसम्भवोऽतिप्रसङ्गात् , यदाह-'अर्थभेदे प्रतीतेऽपि शब्दसाम्यादभेदिनः, न युक्तानुमितिः पाण्डुद्रव्यादिव 3 हुताशने ॥१॥ अथ दृष्टान्तेऽपि साध्यतुल्यमेव तदभिमतम् असन्मते सर्वभावानां सुखादिसमन्वयाङ्गीकारादितिचेत्, तर्हि बुद्ध्यादीनामिव शयनाद्यङ्गानामपि असंहतपरार्थखापतात् , सुखाद्यन्विताद् बुद्ध्यादेरसंहत एव परे सुखाद्युत्पत्त्यभ्युपगमात् , अस्तु एवमितिचेन्न, बुयादीनामपि वस्तुतोऽसंहतपरार्थखासिद्धेः, भवसिद्धान्ते पुरुषं विना कस्यचिदपि पदार्थस्यासंहतखानभ्युपग-18 मात् तस्य चाचाप्यसिद्धेः, असादनुमानात् सिद्धावपि शयनादिदृष्टान्तेन परस्य संहतस्यैव सिद्धिप्राप्तेः, अथ तादृशस्य परस्य | सिद्धिस्वीकारे तेनापि संहतरूपतया संहतान्तरेणार्थेन भाव्यम् , एवं तदुत्तरेणापि इत्यनवस्था स्यात् , तस्मात् तद्भयात् संहतत्वस्य परार्थखमात्रेण सह सामान्यव्याप्तिबलाच्चासंहतो परोऽङ्गीकर्तव्यः, स चात्मा इति तत्सिद्धिरितिचेन्न, एवमपि तस्य प्रागुक्तनीत्या सुखाद्यात्मकताप्रसंजनेनासंहतखासिद्धेः, तथा च संहतवादसंहतात्मसिद्धौ इष्यमाणायां संहतात्मसिद्धिः प्रसञ्जन्ती यत्नेनोप्ता है माषाः स्फुटमेते कोद्रवा जाता इति न्यायमनुसरति, तसान संहतवं सुखाद्यन्वितन्त्रं, न द्वितीयः, अवयवव्यतिरिक्तसावयविनोऽनुपगमात् भूतेन्द्रियादिषु कथंचिदवयविखोगपमेऽपि प्रधानादिषु तदनुपगमेन हेतो- गासिद्धेः, न तृतीयः, सहि एकदेशतया वा, एककालतया वा, एककार्यतया वा, एककारणतया वा, नाद्यः, प्रधानस्य सर्वगतलेन
॥१६६॥
For Private and Personal Use Only