SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मन- बुह्मादीनां च तद्विपर्ययेण तदभावात्, नहि यावति देशे बुखादयस्तावत्येव प्रधानमपि, प्रधानपुरुषयोर्वा भवदभ्यु-8 पगमेन सर्वगतखेन तद्भावेऽपि परार्थवासिद्धेः, नहि ताभ्यां संभूय कस्यचित् परस्सार्थः संपाद्यते, न द्वितीयः, सा हि तेषां शाश्वतिकी वा स्यात्, कादाचित्की वा, न प्रथमः, तेषां हि परस्परं कार्यकारणस्वभावतया पूर्वापरकालभाविखेन तदसंभवात्, नापरः, शयनाद्यङ्गानां तथाभावेऽपि मुमूर्षुपुरुषशरीराद्यर्थताया अभावात्, तथा च साध्यविकलो दृष्टान्तः, सर्गान्त्यक्षणे वा बुद्ध्यादीनामेककालतायामपि पुरुषार्थखायोगात् अनैकान्तिकख, प्राग्वत् च प्रधानपुरुषयोर्नित्यखेन तत्संभवेऽपि पाराथ्योभावात् , न तृतीयः, प्रधानस्य हि कार्य बुद्धिस्तस्याश्चाहंकार इत्यादिक्रमेण सर्वेषामपि एषां पृथक् पृथक् कार्यकारितया तदसंभवात्, पुरुषार्थलक्षणैककार्यकरणेनैषां तत्संभव इतिचेन्न, इतरेतराश्रयप्रसङ्गात , संभूयकारितया अमीषां समुदायलेन आत्मलक्षणपरसिद्धिः, तत्सिद्धौ च तदर्थलक्षणैककार्यकारितया एषां समुदायखमिति, एतेन चतुर्थोपि प्रत्युक्तः, घुग्रहंकारादीनां पृथक् पृथक् कारणजन्यखेन तदयोगात्, प्रधानस्य च नित्यत्वेन कारणवत्वमात्रस्थापि असिद्धेः, अपि चैककारणतया समुदायत्वेन षोडशकगणस्य एकसादहंकारादुत्पादेनैकार्थक्रियाकारितापातात् , नचैवमस्ति, तन्मात्रेभ्यः पृथिव्यादिभूतानामिन्द्रियेभ्यश्च यथासंभवं रूपाद्यालोचनविकल्पानां वचनादीनां च भवनीयोत्पादश्रवणात्, पुरुषाणां च सर्वगतखनित्यखाभ्यामेकदेशकालतया समुदायवेऽपि उदासीनतयाऽनुपकारकलेन परार्थवासंभवात् , संभवे वा तदुपकार्यतया परस पइविंशतितमतत्त्वस्य स्वीकारापत्तेः, नापि अभिन्नवृत्तिवं संहतत्वं कृत्यध्यवसायाभिमानादिप्रातिखिकव्यापारभेदेन महदादीनां तदसिद्धेः, पारार्थ्यमपि चात्र चेतनार्थत्वं विवक्षितं, ततश्च महदादयस्तस्य किं किश्चिदुपकारं कुर्वन्ति CRACROO For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy