________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandir
पंचलिंगी
बृहद्वृत्तिः
॥३॥
मिथ्याभिनिवेशवतः संवेगः, तस्य कुतीर्थ्याद्यागमभावितान्तःकरणतया तात्विकमोक्षस्वरूपानभिज्ञत्वेन तत्त्वतस्तदभिलाषाभावात इति, तद् उपशमानन्तरं संवेगस्य । नचाऽसंविग्नस्य निर्वेदः, तस्य नरकादिदुःखैः आत्मनः तन्मयत्वभावनाऽयोगादिति, तदनन्तरं निर्वेदस्य । न च अनिर्विण्णस्य अनुकम्पा, आत्मौपम्येन सर्व पश्यतो हि सा स्यात् , तस्य च ऐहिकसुखाभिलाषुकतया तदभावात् , इति तदनन्तरम् अनुकम्पायाः ॥ न च निरनुकम्पस्य वास्तवम् आस्तिक्यं, वस्तुतोऽनुकम्पावत एव तात्त्विकास्तिक्यनिश्चयात, इति तदनन्तरम् आस्तिक्यस्य, इति । सम्यक्त्वकायत्वेऽपि एषाम् एवम् आनन्तयेक्रमेण उत्पादात् इत्थम् उपन्यासः ॥ यद्वा आस्तिक्यस्य सर्वगतत्वेन बहुविषयतया पश्चादभिधानम् , अथवा पश्चानुपूर्त्या आस्तिक्यादिक्रमेण एषाम् उत्पादात् प्रथमं तथा पाठप्रसक्तौ अपि यथा प्रधानन्यायम् आश्रित्य उपशमादिक्रमेण पाठक्रमो दर्शित इति गाथार्थः ॥ १॥
इहच 'पढमिल्लुयाण उदए नियमा संजोयणा कसायाणं ।। सम्मइंसणलंभं भवसिद्धीया विन लहंति ॥ इत्याद्यागमप्रामाण्येन केचिद् अनन्तानुबन्धिनाम् उपशमं सम्यक्त्वलिङ्गतया चक्षते, तन्निरसितुं संप्रति प्रथमलिङ्गं व्याचिख्यासु-र्यस्य उपशमः सम्य• क्त्वलिङ्गं भवति, तद् दर्शयितुमाह| मिच्छाभिनिवेसस्स उ नायवो उवसमो इहं लिंग ॥चारित्तमोहणीयं जेण कसाया समाइट्टा ॥२॥ ___ व्याख्या 'मिथ्या' विपरीतोऽभिनिवेशो' मानसो निश्चयः, सर्वज्ञवचनविपरीतार्थपक्षपात इत्यर्थः, तस्य 'तुरवधारणे, तेन तस्यैव 'उपशम:' सर्वथापगमः, मिथ्यात्वक्षयोपशमजन्यं हि सम्यक्त्वं, तथाच तदुदयानन्तरमेव मिथ्यात्वकार्यों मिथ्याभिनिवेशः, तद्विरोधित्वात् दिवाकरोदयानन्तरं तम इव उपशाम्यत्येव, 'ज्ञातव्यो विज्ञेयः, 'इहेति' अत्र लिङ्गविचारप्रक्रमे, अनुवार
RRRRRRASS
For Private and Personal Use Only