________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी | विषयो हि हेतस्तथा स्यात, यथा अनुष्णो वह्निः कृतकखादिति, अत्रहि कृतकखेनाग्नेरनुष्णखे साध्ये प्रत्यक्षेण तदोष्ण्यग्रहणात् | बृहद्वृत्तिः
| भवति हेतोधिः , एवं परमाणुसावयवखसाधकस्य मूतत्वादेरनुमानादिबाधोऽपि हेतो!द्धव्यः, नचेह कार्यत्वेन क्षित्यादेः सक-1 ॥१३॥
कत्वसाधने प्रत्यक्षेणाऽकर्तृकत्वग्रहणात् तेन हेतोबाधा, प्रत्यक्षेणात्र काँग्रेहणायोग्यत्वात् , ननु शरीरज्ञानचिकीर्षाप्रयत्नशालीका लोके प्रसिद्धः, न च क्षित्यादिषु एवंविधः कर्णोपलभ्यते तसात् प्रत्यक्षेण तदनुपलम्भेन अकर्तृकत्वनिश्चयाद् भवति | कालात्ययादिष्टो हेतुरिति चेन्न, ज्ञानेच्छाप्रयत्नवान् एव कशब्देनाङ्गीकारात् , तस्यैव कर्तृत्वेन सर्वत्रप्रसिद्धेः, अथ कथं न | शरीरस्य तत्र प्रवेशः, तस्याऽचैन्यरूपत्वादिति चेत् एवं तर्हि इच्छाप्रयत्नयोरपि तस्य समानत्वात् तद्वानपि न कर्ता स्यात् , है तथा च ज्ञानवान् कर्ता इति प्राप्तं, न च तन्मात्रवतः कर्तृत्वमुपपद्यते, करोतीति कर्ता इति व्युत्पत्त्या अर्थक्रियोपहितस्वरूपस्यैव 8
कर्तृशब्देनाभिधानात् , अन्यथा मृत्पिण्डदण्डादिघटसामग्रीज्ञानमात्रवतोऽपि कुम्भकारस्य घटनिष्पादनं विनाऽपि कर्तृत्वप्र| सङ्गात , ज्ञानमात्रवतश्च कर्तृत्वाभ्युपगमे सर्वस्य सर्वकर्तृत्वापातात् , दर्शनश्रवणादिना सर्वेषां सर्वपदार्थेषु प्रायो ज्ञानमात्रसंभवात् , अथ शरीरस्य ज्ञानोत्पादनोपयोगित्वात् न कर्तृत्वानुप्रवेशः, तर्हि ज्ञानेच्छयोरपि तत्प्रवेशो न भवेत्, यथाक्रममिच्छाप्रयत्नयोस्तयोरुपयोगात् , तथा च केवलप्रयत्नवान् कर्तेति स्यात्, न चाव्यवधानेन प्रयत्नात् कर्तृशब्दार्थसम्भवात् तद्वानेव कर्ता भवतु इति वाच्यं ? चैतन्यं विना तस्यापि अनुपपत्तेः, तस्मात् शरीरज्ञानादिमानेव कर्ता, तस्य चात्रानुपलम्भात् प्रत्यक्षबाध इति, ॥१३९॥ तदयुक्तं ज्ञानादेरिच्छाद्युत्पादोपयोगेऽपि इच्छाप्रयत्नयोर्विषयोपदर्शनार्थ पुनरुपयोगात् स्वयं विषयग्रहणासामर्थ्य न ज्ञानोपदर्शित एव विषये तयोः प्रवृत्तेः, तस्मात्तदर्थ ज्ञानमवश्यमेपणीयं, न चेच्छाप्रयत्नावपि विना कर्तृत्वं ज्ञानमात्रवतः प्रागेव तन्नि
MOREOGRESCUESCRICS
For Private and Personal Use Only