SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir R मिति चेन्न, तस्यापि पक्षनिक्षेपात् , तेन च व्यभिचारानुद्भावनात् , उद्भावने वा सर्वस्यैव हेतोर्व्यभिचारिखप्रसङ्गेन अनुमानमात्रस्यापि उच्छेदापत्तेः, प्रसिद्धानुमानेऽपि पर्वते वह्निमत्चासिद्धौ तेनैव धूमवत्त्वहेतोर्व्यभिचारस्य उद्भावयितुं शक्यखात् , नापि अप्रयोजकः, हेतोः परप्रयुक्तव्याप्युपजीवित्वेन तत्संभवात् , अत्र तु कार्यबस्य निरुपाधितयैव साध्यसम्बन्धन तदभाहै वात् , ननु अत्रापि अस्ति कार्यबस्स सकर्तृकखसम्बन्धिशरीरिकर्तृकत्वमुपाधिः, तथाहि नहि घटः कार्यवात् सकर्तृकः। IPI किन्तु शरीरिकर्तृकलात् , तथा च क्षित्यादेः सकर्तृकत्वव्यापकस्य तस्याभावात् कार्यत्वेऽपि सकटेकत्वं न भविष्यति, व्याप-15 काभावे व्याप्यव्यावृत्तेः, एवं चाप्रयोजकोऽयं हेतुरिति चेन्न, ज्ञानचिकीर्षाप्रयत्नशालिन एव कर्तृत्वेन अङ्गीकारात्, शरीरावच्छेदेन तु ज्ञानोत्पादात् तस्य तत्रैव चरितार्थत्वेन कर्तृत्वानुपयोगात्, एवं च अशरीरिणोऽपि ज्ञानादिमतः क्षित्यादिकर्तुरभ्युपगमेन शरीरकर्तृत्वस्योपाधेरभावात् , न तत्प्रयुक्तव्याप्त्युपजीविकत्वादप्रयोजकः, ननु मा भूत् एष उपाधिः, किं तर्हि ? अक्रियाद६ शिनोऽपि कृतबुद्ध्युत्पादकत्वमसौ भविष्यति, तदुक्तम्-"यदृष्टेरक्रियादर्शिनोऽपि कृतबुद्धिरुत्पद्यते इति," न च भूभूधरादिदर्शनात तवापि कृतबुद्धिर्जायते जीर्णकूपारामादिदर्शनात् तु अक्रियादर्शिनोपि बालादेरपि च शरीरकर्तृकमेतद् इति बुद्धिरुपजायते । तस्मात्तत्प्रयुक्तैव कार्यखसकर्तृकखयोाप्तिनं स्वाभाविकी अप्रयोजक इति चेन्न, भवतु कार्यबविशेषात् शरीरादिमत्त्वकर्तृर विशेषप्रतिपत्तिः, तथापि न तावता कार्यखसामान्यकर्तृसामान्ययोाप्तिः कथंचिदपि निवारयितुं शक्या, नहि भोजनविशे षस्य क्षुदुपशमविशेषव्याप्तो भोजनसामान्यस्य क्षुदुपशममात्रव्याप्तिनिराकर्तमुचिता, यथोक्तं विशेषस्य विशेष प्रति प्रयोजकखात् सामान्यव्याप्तेरप्रतिक्षेपार्हखादिति, तसानैतसादपि उपाधेरप्रयोजकः । नापि कालात्ययापदिष्टः, प्रत्यक्षादिप्रमाणबाधित AMMARCAREE ARCOALSINASI-01- २ For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy