________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
--**
बृहसमि
॥१३८॥
***
भूभूधरादिषु अस्मदादीनां तदसिद्धिरिति चेन्न, अनुमानतस्तत्रापि तसिद्धेः, तथाहि-भूभूधरादि कार्य सावयवखात्, * घटवत्, स्वावयवसमवेतवस्य च सावयवत्वस्य घटस्येव भूभूधरादेरपि प्रत्यक्षेण दर्शनात् नासिद्धिः, नापि विरुद्धः,
साध्यविपर्ययव्याप्तस्य हेतोविरुद्धत्वेन प्रतिपादनात्, यथा शब्दो नित्यः कृतकत्वादिति, न चेह साध्यसकर्तृकत्वविपर्ययेण3 ६ अकर्तृकत्वेन हेतोाप्तिरस्ति, दृष्टान्तीकृतस्य घटादेः कार्यजातस्य सर्वस्यापि कर्दपूर्वकत्वोपलब्धेः, ननु एवं कार्यत्वसामान्याद् भूभूधरादेरपि कर्टमात्रपूर्वकत्वं सिद्ध्यति, नतु भवदभिमतसर्वज्ञकर्टपूर्वकत्वं, तत्र च सिद्धसाधनं, कर्मभिः सर्वजीवानां
तत्सिद्धेः, सिद्धसाधनमितिवचनादिति चेन्न, कर्मणामचैतन्येन वित्यादिकर्तृत्वासिद्धेः चेतनस्यैव कर्तृत्वेनाभ्युपगमात्, ननु ६ तथापि कार्यत्वसामान्यस्य कर्तृविशेषेण व्याप्तेरभावात् कथमस्मात् तसिद्धिः, साध्याव्याप्तस्यापि च हेतोस्तत्साधकत्वे सर्व है | सर्वस्मात् सिध्येत् न कश्चिद्धेत्वाभासः स्यात् , तथा च कर्तृविशेषेण साध्येन साधनस्य कार्यत्वसामान्यस्य प्रतिवन्धामावात् | तद्विपर्ययेणैव च साध्यसामान्येन तद्भावात् , कथमयं न विशेषविरुद्धो हेतुरिति चेन्न, नद्यत्र विशेषः साध्यो येन तद्विपर्ययव्याप्त्या हेतोस्तविरुद्धता शंक्येत, किं नाम सामान्यं १ कथं तर्हि विशेषसिद्धिरितिचेत्, व्याप्तिबलादुपज्ञायमानायाः साध्य सामान्यप्रतीतेरत्र अन्यथानुपपत्या पक्षधर्मताबलेन वा तत्स्वीकारात्, अन्यथा प्रसिद्धानुमानेपि पर्वतगतबहिसिद्धाभ्युपगमे तेन च हेतोरव्याप्त्या तद्विपर्ययेणैव च व्याप्त्या धूमवत्त्वहतोर्विशेषविरुद्धत्वं केन वार्यते, तथा च सर्वानुमानोच्छेदप्रसङ्गः, तस्माद् यथा तत्र धूमसामान्याद् वह्विसामान्यप्रतीतेरन्यथाऽपर्यवसानेन पक्षधर्मतावलाद् तद्विशेषसिद्धिस्तथा इहापि भवियति को दोषः, नाप्यनैकान्तिकः विपक्षे वृत्त्यभावात् , ननु अकर्तृकेङ्कुरादावपि कार्यत्वस्य दर्शनात् , कथं विपक्षावृत्तित्व
*
***
॥१३॥
For Private and Personal Use Only