SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AAAAAAAAAAAX सहिष्णवः, तस्य निर्जराहेतुत्वं प्रति विप्रतिपद्यन्ते, तपःसिद्धौ हि तस्य निर्जराहेतुत्वं सिध्येत् , तदेव तु अद्यापि न सिध्यति, तस्यौदयिकभावस्थभावकायसंतापरूपत्वेन अशुभकर्मफलतया नारकादिकायसंतापवद् वस्तुतस्तपस्याऽसंभवात् , अथ नारकादीनां पारवश्येन तत्कायसंतापस्य न तथात्वं? मुमुक्षूणां तु वचेतसः समाधिना अस्य प्रतिपत्तेस्तथात्वमितिचेन, चेतःसमाधिमत्साम्राज्यसुखस्य तथाविधस्यैव च ज्वलनप्रवेशप्रयागतटप्रपातादेस्तथात्वापातात् , अथ राज्यादौ विषयव्यासङ्गहिंसादिना ज्वलनप्रवेशादौ च लोकशास्त्रविप्रतिषिद्धखवधप्रवृच्याभिनवकर्मबन्धात् कथं तस्य तथात्वं, तर्हि प्रकृतेऽपि आर्तध्यानाद्युत्पादेन कर्मबन्धस्य समानत्वात् तपस्त्वं दुर्लभ, किश्च राज्यदौर्गत्याधिव्याधिनैरुज्यादिनानाफलानुभावकतया विचित्रशक्तीनां कर्मणामेकरूपात् तपसः क्षयानुपपत्तेः, कायसंतापस्य च तपस्त्वाङ्गीकारे भोजनाच्छादनादिवैकल्याद् बाहुल्येन तद्वतां भिक्षाचरादीनामेव तपखिता भवेत् , न योगसमाहितचेतसां परमर्षीणां तादृक्कायक्लेशाभावात् , अथ न कायसंतापमानं तपः, किन्तु | किंचित् तदभावेऽपि क्षयोपशमिककुशलात्मपरिणामरूपं तदिष्यते, तथापि तस्मादपि एकस्वरूपात् न भोगशक्तिकस्य कमेणो विगमः कुतस्त्यः सकलकर्मशक्तिसंकरक्षयाभ्युपगमे वा तस्मात् कथंचिदनायासेन एकरोमोन्मूलनादिना स्तोककर्मक्षयसंभव | निखिलकमेक्षयप्रसङ्गात् , अन्यथा कर्मशक्तिसंकरायोगात , तस्मात तपसा निर्जरा इति प्रवादो ग्राम्यजनधंधीकरणमात्रफल एवंति, अत्रोच्यते-यत्तावदुक्तं कायसंतापमात्रत्वात् नारकादिदुःखवद नास्य तपस्वमिति, तदयुक्तं, तपाखरूपानवबोधात्, नहि कायसंतापमात्र तप इति भगवत्सिद्धान्तः, किं नाम तत्त्वज्ञानप्रशमसंवेगसारं तीर्थकरादिसात्विकसत्त्वानुष्ठितं वैमनस्यवाजत वास्तवपरमानन्दमयं जर्जरितदुर्जरकर्मजालं देहारोग्यकारणं निर्मूलितप्रत्यहं वशीकृतेन्द्रियग्राम परमपदप्रापकं जीवशुभपरिणा For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy