________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निरचनाभङ्गिशुभगं भावुकश्रियम् ॥ उद्दण्डपद्मखण्डस्थलक्ष्मीताण्डवमण्डपम् ॥२३८॥ चित्रं श्रीदामकाण्डं स मालाकारैरकारयत् ॥
प्रतिबुद्धिलेलबुद्धिर्महादेव्या प्रयोजितः ॥२३९॥ त्रिभिर्विशेषकम् ॥ तमसा कश्मलश्चन्द्रः पद्मः कण्टकसंकटः॥ इतीव तवयं हिता लक्ष्मीस्तं समशिश्रियत् ॥ २४०॥ पुलकछद्यनिर्गच्छन्मोदपल्लवितखचा ।। राज्ञाऽथ वीक्ष्य तं मन्त्री स्वच्छबुद्धिरपृच्छयत ॥२४१॥ श्रीदामकाण्डमेतस्य तुलाम् अन्यत् किम् अश्नुते ॥ संधत्ते कुसुमं किंचित्सौगन्ध्यं केतकस्य किम् ॥ २४२॥ द्वितीयो जात्यमाणिक्य नावणैर्विनिर्मितम् ।। अदर्शत्कुण्डलद्वन्द्वं नैगमोपायनीकृतम् ॥ २४३ ॥ प्रतिमल्लप्रहाराय नूनमूर्द्धविस्वरैः॥ मयूखैरन्तरिक्षे यत् समधत्त सुरायुधम् ॥२४४॥ रमणीयतया रेजे विद्याधर्या विहायसि ॥ संभ्रमात् संचरिष्ण्योर्यच्छ्वणाभ्यामिव च्युतम् ॥ २४५॥ उपमानप्रतिद्वन्द्वि लोकलोचनमोहनम् ॥ सांयात्रिकास्तदीक्षिखा सोऽन्वयुक्त विविक्तधीः ॥२४६॥ त्रिभिर्विशेपकम् ॥ विलोकितं किमेतेन समं कचन कुण्डलम् ।। नहि कोऽपि मणिः कक्षा कौस्तुभस्य विगाहते ॥२४७॥ विघटितमल्लीकुण्डलसन्ध्यविधेः पार्थिवेन कुम्भेन ॥ निर्वासिताः कलादाये गुंणभाजा स्वसाम्राज्यात् ॥२४८॥ वेदपानाद् उदवाही इव तान् वाराणसीम् अधिशयालून ॥ पप्रच्छाऽथ तृतीयः कौतूहलकवलितस्वान्तः॥ २४९ ॥ युग्मम् ॥ किं यूयमागता इह ते प्रोचुः पूर्वमभि| हितं हेतुम् ॥ राजाह कीदृशी सा मल्लीति बभापिरे तेऽपि ॥२५०॥ एतस्या उपमा देव वयं नोपलभेमहि ॥ कयाचिदुपमीयेत द्वारकानगरीषु किम् ॥२५१॥ वेदिकासुमनः समसुवर्णकलशादिका ॥ सज्जा मजनसामग्री मत्कन्याया इवाक्षता ॥२५२॥ कस्या
१त्रियो लक्ष्म्याः , दाम माला, तदेकान्तनिवासहेतुत्वात् श्रीदामकाण्डम् यस्य, टोडर इति प्रसिद्धिः ।। २ अदर्शदिति अद्यतन्यानिरनुबन्धाद् वा वक्तव्यमिति अण् ।। ३ पार्थिवेन मृन्मयेन, कुम्भेन घटेन ॥ ४ गुणभाजा, रज्जुसंवृक्तकण्ठेन ।। ५ उदपानात् , कूपात् ।। ६ उदवाहाः सलिलप्रवाहाः ।।
Astro
For Private and Personal Use Only