SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहद्वृत्तिः पंचलिंगी ॥१६॥ CASCAR मपि प्रधानं न प्रवर्तेत, कैवल्यस्याऽन्यथानुपपत्तेः, यदपि क्षीरोदाहरणेन प्रधानप्रवृत्तेः समर्थनं तदपि न सुन्दरं, नहि क्षीरं धार- यन्त्या न तदर्थमपि तत्प्रवृत्तिः, तस्मात् तत्र गौरव प्रवर्त्तते न क्षीरं प्रवर्तत इति व्यपदेशः, इहतु प्रधानमचेतनखात् पुरुषाशयानवगमात् कथं तन्मुक्तये प्रवर्तेत, प्रवृत्तौ वा प्रकृतपुरुषत्यागेनाऽन्यमुक्तयेऽपि कदाचित्प्रयतेत अचेतनप्रवृत्तेरन्धप्रवृत्तिसमान-| योगक्षेमखात् , चेतनोपरागकृतस्य तु तत्र चैतन्यप्रतिभासस्य प्रागेव निषेधात् , किं च पुरुषमोक्षार्थमस्य प्रवृत्तिरित्येतदपि न संगच्छते, पुरुषस्य मुक्तेरेव अघटमानात् , मुचेर्वन्धनवियोजनार्थखात् पुरुषस्य च कूटस्थतयाऽपरिणामिखात् तादृशे च तसिन् | सवासनक्लेशलक्षणस्य बन्धनस्य तद्वियोजनलक्षणस्य च मोक्षस्यासंभवात्, बन्धाभावे चा जवंजवीभावापरनाम्नः संसारस्यापि अनुपपत्तेः, अथ प्रधानस्यैव संसारचन्धमोक्षास्तत्सन्निधानादेव च भृत्यगतानां जयपराजयादीनां स्वामिनीव तद्गतानां तेषां है पुरुषे उपचारः, तत्कस्य हेतोः खामिसंबन्धेन भृत्यानां जयादितजन्यलाभवत् पुरुषसंबन्धेन प्रधानस्य संसारापवर्गलाभात् , तदुक्तम्-"तस्मान्न बध्यते नापि मुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥१॥ कश्चिदिति-पुरुष इत्यर्थः, नानाश्रयेति, अनेकपुरुषाश्रितेति, एवं च संसारापवर्गादीनां प्रधानगतानां पुरुषे विवे-16 काग्रहादौपचारिको व्यवहार इतिचेन्न, प्रकृतिः किमेकदेशेन मुच्यते सामस्त्येन वा, न प्रथमः, निरवयखेन तस्यास्तदनङ्गीकारात्, अङ्गीकारे वा मुक्तदेशे परिणामाभावेन कस्यचित्पुरुषस्य कृते महदादीनुत्पादयेत् , नचैवमस्ति सामस्त्येन सर्वदा सर्वात्मार्थ च महदाद्युत्पादनाङ्गीकारात् , नचैतदपि उपपद्यते, इयता कालेन मनुष्यलोकावच्छेदेन सर्वदेशेष्वपि देहावच्छिन्नानामनन्तात्मनां कैवल्यावाप्त्या तस्या मुक्तिसंभवेनोपराया इव भुवः संसारिपुरुषार्थ महदादिप्ररोहप्रसवसामर्थ्यात्, तथा च ॥१६॥ For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy