________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
*
पंचलिंगी | विश्वम्भरायास्तुलया विधारणं पलायनं कण्टकसङ्कटे पथि ॥ १७३ ॥ माद्यन्नवानशयौवनस्य परीषहाणां सहनं तथा ते । सुदु
करं दुःखदुहां तनूज कूजपिकोद्यानविलासयोग्याः ॥ १७४ ॥ त्रिभिर्विशेषकम् ॥ यदीषदप्यङ्ग शिरीषपुष्पं तापं न वः क्षमते ॥४०॥
म्रदीयः । नापि द्विपो हस्तविलोलहस्तखोललीलामपि पद्मखण्डम् ॥ १७५ ॥ तदङ्गजासाद्विरमाभियोगायोगादिवाभ्यासविशेषशून्यात् । कर्मण्यसाध्येन निशातशास्त्राङ्कशाः कुशाग्रीयधियः सजन्ति ॥ १७६ ॥ स प्राह शक्येत न कातरैनरैर्भोगाद्यभिष्वङ्गवशंवदैरदः । नखम्बुनाथैरिव सत्त्वराशिभिर्गाम्भीर्यलीलासदनैनंदीनकैः ॥ १७७ ॥ मदोत्कटा हस्तिघटा विभिद्य किं सिंहार्भको विन्दति नो जयध्वजम् । तेजखिनोप्यग्निनिशाकरादिमान् विजित्य किं नोदयते पतिस्विषाम् ॥ १७८ ॥ तदम्बिके ? संवरचुम्बितात्मनां तेजस्विनां किश्चन नास्ति दुःशकम् । अतोऽनुजानीहि समीहितं मम समर्थनां तात! वृथा च मा कृथाः ॥ १७९ ॥ दीक्षां ततस्तौ जगदीशपार्श्वेऽनुजज्ञतुस्तज्ज्ञतयाऽऽत्मजस्य । कः शर्करासंस्कृतदुग्धपानं सत्यर्थलाभे खसुतस्य नेच्छेत् ।
॥ १८० ॥ नूनं ततः काञ्चनरत्नरूप्यकुम्भरितैर्वारिभिरभ्यषिञ्चन् । अहाय लोकोत्तरजैनदीक्षाराज्याधिरोहाय त्वरा जमालीः SI॥ १८१॥ ततः पदप्रोञ्छनमुत्थितांह आनाय यत्कुत्रिकहतोऽसौ । लक्षण मूल्येन चरित्रलिङ्गं पतगृहं चाप्रतिमानरूपम् |
॥ १८२ ॥ बहिवोगाः सहजा अपीमे छेदेऽप्यतः पातकमस्ति नैषाम् । इति ध्रुवं व्यङ्गमकल्पयत्स वालानवालानपि नापितेन ॥ १८३ ॥ आमुक्तरत्नाङ्कितहेमभूषा ततो निवीता प्रतिमांशुकास्य । तनुःपिनद्धा प्रपैदीनमाला सञ्चारिणी कल्पलतेव रेजे ॥ १८४ ॥ उत्कण्ठितः सिद्धिपुरीमिवाप्तुं प्रीत्याधिरूढः शिबिकां जमाली । श्रीखण्डचर्चापरिपाण्डुदेहो दीक्षां जिघृक्षनथ संप्र१ वशंवदैतत्परतत्रैः ॥ २ उत्थिताह उन्मूलितपापं याचितजगद्विवर्तिवस्तुप्रदं, देवताधिष्ठितं कुत्रिकम् ॥३ यन्मुक्काकलापादिकं पादानं प्राप्नोति तत्प्रपदोनम् ॥
RASAIRS
ARE
For Private and Personal Use Only