________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailassagersuri Gyanmandie
462
|सह गामुकास्तम् । अष्ठी नवोढा वरराजकन्या भुक्खा व्रतं तीव्रमुपाददीथाः ॥१६१ ॥ स प्राह भूयो जननि स्वदेहच्छायाबदेता अधुना न भोग्याः । स्वादूनि हृद्यान्यपि ढौकितानि भोज्यानि नारोचकिनः खदन्ते ॥ १६२ ॥ अष्ठौ ततोऽहं जिनशासनस्य मातरपि स्निग्धमना बुभुक्षुः । भोक्ष्ये न साध्वीर्जननि खपत्नीः संमृत्पदाद्यघटनाभयेन ॥ १६३ ॥ पुनर्बभाषे जननी स्ववंश्यैः प्राच्यैर्नृसिंहैश्विरमर्जितां खम् । अध्यूषिवान् वत्स विलासवास यच्छन् यथेच्छं परिभुङ्क्ष लक्ष्मीम् ॥१६४ ॥ स प्राह मातः! खविलाससमनोरपीयमम्भोजसुधामयूखयोः । पर्यायतः श्रीरवतिष्ठते क्षणं स्यात्पुंस्यमुष्याः स्थिरतेति का कथा ॥१६५॥ जगत्तृणायापि न मन्यते पुमान् गर्वादखर्वादधिवासितो मया । इति ध्रुवं तस्स नृणां प्रहाणयेऽभ्युपागमच्छ्रीः शरदभ्रविभ्रमम् । | ॥ १६६ ॥ युज्येत यच्चापलमाप लक्ष्मीः कुलबतखात्सुदृशाममुष्या। हरिप्रिया यत्त्वपरापरान् सेखरीव संश्लिष्यति तन्न सम्यक् ॥ १६७ ॥ क्षीरोदवासात्सहभूः परिस्रुतो लक्ष्मीस्तदाश्लेषमृतेऽन्यथा कथम् ? । वश्या अमुष्याः स्फुटयन्ति मानवाः क्षीवा इवाङ्गानि विशंस्थुलान्यमी ॥१६८ ।। गाढं परिष्वङ्गपरायणाया लक्ष्म्याः पिशाच्या इव बाहुपाशैः । कण्ठस्य रोधाद् ध्रुवमीश्वराणामस्पष्टवर्णा गिर उच्चरन्ति ॥ १६९ ॥ व्यालुप्तचैतन्यतया मदेन विलोकमाना अपि मूञ्छिताक्षाः । नूनं न पश्यन्ति यथाबदाढ्याः शौण्डा इवाकाण्डवचःप्रचण्डाः ॥ १७० ॥ पाह प्रमः सत्यमपत्यमुक्तेर्दीक्षार्हती पद्धतिरद्वितीया । आस्ते भवस्येव विराधनाऽस्याः किं नाम ते दुर्गम एष पन्थाः ॥१७१ ॥ यथाम्बुराशेस्तरणं भुजाभ्यां विहायसोऽतिक्रमणं क्रमाभ्याम् । अयोमयानामशनं यवानामालिङ्गनं प्रज्वलतः कृशानोः ॥ १७२ ॥ पत्युमंगाणामिव तुण्डमुण्डनं कण्डूयनं मूर्द्धनि कुण्डलीशितुः । १ परिनुतो मदिरायाः तदाश्लेषं मदिरासङ्गः ॥
For Private and Personal Use Only