________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kcbatirth.org
एक-फूरकर
४ तस्थे ॥१८५ ॥ श्रीवीरनेतुः पुरतः खभर्तुरायानवा मिव सर्वतः प्राक् । वक्तुं जवेन प्रतिषिद्धवात्या जात्या ययुर्यस्य पुरस्तु-3
रङ्गाः ॥ १८६ ॥ सन्तापितायां खरभानुनाऽवनावियाञ्जनो यास्यति साम्प्रतं कथम् । इतीव चेलुर्जठराहतैस्ततः सिञ्चन्त एना करशीकरैरिभाः॥१८७ ॥ उत्सृज्य नो दृष्टचरानदृष्टं गृह्णाति शीलाङ्गरथं किमेषः । इति कणकिङ्किणिकाच्छलेन मिथोवदन्तः प्रययुः शताङ्गाः॥१८८ ॥ अध्यासितस्यन्दनदन्तिवाहा राजाङ्गजार्थेश्वरसार्थवाहाः । सुदुर्गमां मुक्तिपुरी प्रयातस्ततः सहाया इव यस्य जग्मुः ॥ १८९ ॥ स्तुत्येभ्य ऋक्प्रचयान् ग्रहीतुं नूनं तदाकर्षणमत्रवर्णान् । श्लोकान् पठन्तः स्तुतिनर्मगर्भान् वैता[लिका यस्य पुरः प्रचेलुः ॥ १९० ।। कुग्राहभङ्गहने भवेऽस्मिन् पतन्नसौ सत्त्वरमुत्पतिष्णुः । श्रीवर्द्धमानस्य समीपमाप द्वीपं यथा नीरनिधौ निमजन् ॥१९१॥ सद्योऽवतीर्याथ स याप्ययानाच्छ्रीवीरनाथं प्रयतोऽभिवन्ध । उवाच वाचंयममौलिरत! दत्ख व्रतं वासवमा ! मह्यम् ॥१९२।। अभाषिपातां पितरौ ततोऽस्य जगत्त्रयी चित्तसचित्तभिक्षाम् । गृहाण देवानुगृहाण नः साक् खत्तोऽपि पात्रं हि न विद्यतेऽन्यत् ॥१९३॥ आख्यजिनः प्रव्रजतु प्रकामं भवादयं भीरुरसातदिग्धात् । रिङ्गद्भिरन्तः सततं भुजङ्गैस्तरङ्गिते | सद्मनि कः शयीत ॥ १९४ ॥ ततः प्रणम्य प्रमना जिनेन्द्रं विमुच्य वस्त्राभरणादिभूषाम् । स पञ्चशत्या सह राजपुंसां जग्राहदीक्षां विधिना मुमुक्षुः ॥ १९५ ॥ जायाऽथ तस्य प्रियदर्शनाऽपि श्रीवीरनेतुर्दुहिता हिताय । समं सहस्रेण वराङ्गनानामङ्गीचकार व्रतमक्षतश्रीः ।। १९६ ॥ ततोऽङ्गजन्मन् ! भवतातिचारो न रोपणीयः कथमप्यमुष्मिन् । व्रते मनागित्यनुशिष्य नखातं जग्मतुः स्वं पितरौ निकेतम् ॥ १९७ ॥ एकादशाङ्गीं वरधीरधीयन् चारित्रमैत्र्याः प्रतिजागरूकः । तपांसि भूयांसि च तप्यमानः १ योगकरणसंक्षेन्द्रियथिव्यादिश्रमणधर्मकमेण लिखितानि शीलानानि स्थाकार विभ्रतीति शीलाकरथः ।।
-24
For Private and Personal Use Only