________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बृहद्वृत्ति १दि
पंचलिंगी | ततः सुतम् । प्रावृषेण्यः पयोवाहो वसुधामण्डलं यथा ॥ १२॥ क्षितिपो दीक्षितं क्षिप्रं भवत्रस्तमनास्ततः । श्रेयसां विनविघ्नत्वं
विदन् कोऽनु विलम्बते ॥१३॥ ततो महाबलो जज्ञे बन्धुरस्कन्धकन्धरः । पार्थिवः संहतोरस्को महाबाहुमहारथः॥१४॥ अधिज्यचापनिर्मुक्ता विष्वग् विस्मराः शराः । लग्ना न संगरे केषां हृदि यस्य गुणा इव ॥ १५॥ वल्गन् खङ्गः करे यस्य द्विरेफसह
भूरपि । द्विषामिव चरन् कीर्तिरुजगार सितं यशः॥१६॥ अरिसीमन्तिनी साध बाष्पधाराभिरुक्षितः । चित्रं यस्य प्रतापाग्निदुववृधे वैद्युतो यथा ॥ १७॥ मुक्ताहारैःस्तनोत्सङ्गा मुक्ता यस्यारिसुभ्रुवाम् । मन्येऽनुष्णतया तेषां मत्वा वैयर्थ्यमात्मनः ॥१८॥
शीतोदावारिणि क्षुभ्यन् यस्य निखाननिखनः । सस्ताविव प्रयाणेषु दीर्घावातिक्रमलमात् ॥१९॥ सहजामप्यसत्तेजःपतङ्गवतपाठिनीम् । वीरलक्ष्मी ध्रुवं रोर्बु यं नीतिश्रीरशिश्रियत् ॥२०॥ मिथोऽपि परिपन्थिन्यौ यो देक्षिणतयानयः । सपल्याविव | वीरश्रीनीती सममवर्त्तयत् ॥ २१ ॥ चित्रं परमहेले यजायांसमपि न प्रियम् । खैरिण्यावपि वीरश्रीनीती क्षणममुश्चताम् ॥२२॥ प्रस्तरः प्रभापूरो यत् खड्गस्य मलीमसः। जयलक्ष्म्या विभाति स सान्त्या इव पयःप्लवः ॥२३॥ यं प्रतापाधिकं खस्माद् वीक्ष्य भानुर्भुवं हिया । यद्बलोद्भूतभूरेणुच्छन्नं स्वं बहमन्यत ॥ २४ ॥ योऽभूद् द्विषां सुदुर्धर्षो बलभद्रेण सुनुना । अजयो हरिरेकोऽपि
454SCHAARST
१ पार्थिवो राजा वृक्षश्च, स्कन्धोंऽशस्तम्बश्च, महारथः प्रधानयोधः । २ द्विरेफसहभूरिति कृष्णत्वेन भ्रमरसमानः ॥ ३ अनुष्णतयेति, वैधव्येन यौवनमदो|माभावात् ।। ४ असत्तेजसोऽशोभनपौरुषाः शत्रवस्तेषु, अथवा असन्तः शत्रवस्तेषां तेजः सुप्रतापामिषु पतझमतं पतावद् अशुभवद्विषु पातुकत्वं पाठयतीत्येवं | सशीला ताम् ।। ५ दक्षणतयेति, दक्षिणनायकत्वेन सहि अन्यया रंजितोऽपि पूर्वी प्रतिसहृदय इव भवतीति ।। ६ परमहेले, अन्यरमण्यौ जायां संवृद्धम् , अथच
प्रकृष्टलीलावत्यौ जायां संप्रशस्यम् ॥
For Private and Personal Use Only