________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandit
RSSSSSSSS
| सिन्धुरैः किमु तावुभौ ॥ २५॥राज्यं प्रशासतस्तस्य शश्वत्सहचरा इमे । वयस्याः षडजायन्त गुणाः सन्ध्यादयो यथा ॥२६॥ तथाहि, अचलो धरणश्चैव पूरणश्च वसुस्तथा । वैश्रवणोऽभिचन्द्रश्च स्निग्धा माहिषदुग्धवत् ॥ २७ ॥ अचलो भूभुजं हित्वा नान्य-| त्राप्रीयत कचित् । शल्लकीविटपाबन्धे विन्ध्ये हि रमते द्विपः॥२८॥धरणस्य न तं हातुम् उत्सेहे जातु मानसम् । कस्तूरिकामृगः कास्तां ग्रन्थिपर्णवनं विना ॥ २९ ॥ पूरणोऽपि महीपेन कदाचिन्न व्ययुज्यत । मानसं राजहंसेन विप्रलम्भं किमश्नुते ॥३०॥
वसुर्वसुमतीनाथं न मुमोच गुणान् विदन् । किं प्रवालरसं विद्वान् माकन्दं कोकिलस्त्यजेत् ॥३१॥ मुक्त्वा वैश्रवणो भूपं 8 नान्यत्र काप्यरज्यत । किं पश्यन्मालतीजालं भृङ्गः पुष्पान्तरं स्पृशेत् ॥ ३२ ॥ अभिचन्द्रो ध्रुवं राशि परीक्ष्य गुणमनिहत् । द विविच्य रज्यते चन्द्रे चकोरश्चन्द्रिकारसम् ॥ ३३ ॥ प्राच्यसत्कृतसंवादिसंपादुकमनोरथाः । प्रान्तः प्रणयिनामाशास्ते दिनान्य
त्यवाहयन् ।। ३४ ॥ अतिसौहासान्द्रोऽथ तानुवाच महाबलः । इत आरभ्य संभूय कर्माणि विदधीमहि ॥ ३५॥ पश्यताऽचेतनाः सूक्ष्माः संहत्य परमाणवः । आरभन्तेऽवयविनो विश्वविश्वक्रियाक्षमान् ॥३६ ॥ तेऽपि तस्य समीपुर्वचः संभ्रमनिर्भराः सरू यमाकल्पनिर्वाहसुभगं भावुकं सताम् ॥३७॥ अनवद्येऽन्यदोद्याने तस्यां पुरि वृषोद्यताः । सद्यः समवसस्ते स्थविराः स्थम-18 सुस्थिताः ॥ ३८॥ तदभ्यर्ण ततस्तूर्ण सवयस्यो ययौ नृपः। कः शयालुभवेदर्थी श्रुत्वा रत्ननिधि कचित् ॥ ३९ ॥ तद्देशनावचा श्रुत्वा धनस्तनितवन्नृपः । नीलकण्ठ इवाकुण्ठो दीक्षायामुदकण्ठयत् ॥४०॥ पुरो गुरोः स संश्रुत्य सानपृच्छत् सखीनथ । दाक्षिण्याद् हन्त सापेक्षाः सन्तो गृह्येऽपि कर्मणि ।। ४१॥ बहुमत्वा वचस्तस्य व्रतोक्तास्तेऽपि जज्ञिरे । उदयाभिमुखे पुष्णि नाऽ१ गृत्येपि खात्मायत्तेऽपि ।
पंचलि.३
For Private and Personal Use Only