________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गर्तपूरश्रियं धत्ते मेरोर्यः सुरवेश्मनः ॥१॥ स्त्रीसंगामुककामुकसमुदंचद्वैरविदेहमपि वर्षम् ॥ तत्रास्त्यवरविदेहं गेहं नीतेरेनी-15 तेश्च ॥२॥ सलिलावत्यभिधानो विजयस्तत्रास्त्यनन्यजय्यतया । साक्षात् चक्रधराणां विजयोऽनादिप्ररूढ इव ॥३॥ सदाहद्विहृतिप्रीता शोकलोकाधिवासतः । अस्त्यन्वर्था ध्रुवं तत्र वीतशोका महापुरी ॥ ४॥ बुभुजे तत्र साम्राज्यं प्राज्यस्निग्धरसानुगम् । बलो बलीयान् भूपालः साम्राज्यमिव भोजनम् ॥५॥ देवीच धारिणी तस्स पिबती विधुरंजनम् । श्रीरिव त्यक्तजडधीरुचितस्मृति| भूरभूत् ॥६॥ तयोर्महाबलः सूनुर्बभूव तिमिराजितः । अनिरुद्धरुचिर्बिभ्रद् वैकुण्ठापचितिं स्वभूः ॥७॥ केचित्तत्रान्यदा जग्मुः सूरयस्त्यक्तभूरयः । सवृत्तखच्छसच्छायगुणमुक्ता फलोज्ज्वलाः ॥८॥ इन्द्रस्तम्भे सदा न्यप्तनिस्तम्भे ते महावने । रम्भस्तम्भपरीरम्भवर्जितः समवासरन् ॥९॥ जगाम ग्रामणी पुसा भूपस्तेषामुपास्तये । पद्माकरान् किमप्राप्य राजहंसोऽवतिष्ठते ॥१०॥ शृण्वतस्तदूगिरं धD तस्याभूत व्रतलालसा । उत्कण्ठा कस्य नोदेति यूनः केकायितश्रुते ॥ ११॥ प्रजासौख्याय राज्येऽसावभ्यपिश्चत । १ वराः सुसंस्थान विशिष्टाः भूषणादिभिर्देहा येषाम् , अथवा वरो अत्युत्कटत्वात् श्रेष्टो विदेहोऽनको येषां ते समुदचन्तः समुल्लसन्तो यत्र । २ अनीतेश्चेति,द | अतिवृष्टयाद्यभावस्य चेति विरोधपरिहाराः । ३ रसाः क्षारादयो माधुर्यादयश्च, ४ आनं चूतफलम् आज्यं घृतं ततः सह ताभ्यां वर्तते इति । ५ विधुरं, सकष्टं १ जन लोकम् , उचितस्मृतेर्भूरुत्पत्तिस्थानम् देवी श्रीसुविधोर्विष्णो रंजनं तोषणम् विधुर्विष्णौ चन्द्रमसीति वचनात् ॥ जडधिः समुद्रः रुचितोऽभीष्टः पुत्रलात्,
स्मृतिभूः कन्दर्पो यस्याः अनुरणनव्यापारेण चैव मिहार्थान्तरप्रतीतिरेवमन्यत्रापि । ६ तिमिरेण तमसा अज्ञानेनाजितोऽपरिभूतः, रुचिरमिलाषः, कुण्ठा मायाविनः शत्रवस्तेषामपचितिः क्षयः, खभूः पुत्रः, पक्षान्तरे कामच तिमिना मत्स्यविशेषेण राजितः, मीनांकत्वात् ॥ अनिरुद्धस्तु पुत्रे वैकुण्ठस्य विष्णोरपचितिं पूर्जा चयोपञ्चयोरपचितिरिति वचनात् खपितृत्वात्तस्य अलालसा सातिशयाभिलाषः ।।
For Private and Personal Use Only