________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
॥१२५॥
RochakKRECRARIA
नकर्तृत्वयोस्तादात्म्याप्रतीतेः, तयोः प्रतिनियतसामग्रीप्रभवत्वात् , न तृतीयः, सहस्रशः सवत्सगवीदर्शनेऽपि व्यभिचारो- बृहद्वृत्तिः पलम्भात् अन्यथा वज्र-लोहलेख्यं पार्थिवत्वादित्यनुमानं सिद्धिमासादयेत् , भूयोदर्शनाविशेषात् , तस्मात्सर्वज्ञात्यन्ताभा-|| वोऽपि साध्यार्थो न सङ्गच्छते, वक्तृत्वादिति च हेतोः किं भूतभविष्यदादिगोचराविसंवादिवचनकर्तृत्वं वक्तृत्वमभिमतं तद्विपरीतं वा, आधे एवंरूपवक्तृत्वस्य सर्वज्ञताव्याप्तत्वाद्विरुद्धो हेतुः, द्वितीये सिद्धसाधनं विसंवादिवचोवक्तुरसर्वज्ञत्वेन सर्वैर-| पीष्टत्वात् , रथ्यापुरुषवदिति दृष्टान्तेऽपि व्याप्त्यनिश्चयादन्यथासिद्धो हेतुः, नहि रथ्यापुरुषो वक्तृत्वादसर्वज्ञः किन्तु रागादिमत्वात् , प्रकृतश्च पुरुषो वक्तृत्वेऽपि रागादिमत्त्वाभावात्सर्वज्ञोऽपि भविष्यति को दोषः । न च यो वक्ता स रागादिमानिति साधनव्यापकत्वान्नास्योपाधित्वमिति वक्तव्यं, तथात्वे भवद्गुरोर्जेंमिनेरपि रागादिमत्त्वापत्तेः, आपद्यतामिति चेन्न, तथात्वे हि तत्कृतवेदव्याख्यायामनाश्वासेन तदुक्तक्रियाकाण्डे भवतां प्रवृत्त्यनुपपत्तेः, तथा चानिर्मोक्षप्रसङ्गः, किञ्च किमयं हेतुरन्वयी, अन्वयव्यतिरेकी वा? न प्रथमः, भवदभिप्रायेणासद्विपक्षत्वेऽप्युक्तन्यायेनाप्रयोजकतया सपक्षेऽन्वयानिश्चयात् , न द्वितीयः, विपक्षस्य सर्वज्ञस्यात्यन्तासत्त्वाभ्युपगमेन भवतः शशविषाणादिवत्तस्माद् व्यतिरेकासिद्धेः, तन्न वक्तृत्वाद्धेतोः सर्वज्ञाभावसिद्धिः, द एवं च तदभावसाधकप्रमाणव्युदासेन सिद्धः सर्वज्ञः, तज्ज्ञानं च न चक्षुरादिजन्यं सर्वविषयत्वात् , चक्षुरादीनां च प्रतिनि-8 | यतरूपादिग्राहकत्वेन तदसिद्धेः, मत्रादिसंस्कारादमदादिचक्षुरादीनां व्यवहिताद्यर्थग्रहणवदचिन्त्यपुण्यसम्भारात्सर्वज्ञचक्षुरा
॥१२५॥ दीनां कथश्चित्सर्वग्राहकत्वाभ्युपगमेऽपि तेषामनित्यत्वेन विनाशे तज्जन्यसर्व विषयज्ञानस्यापि तत्प्रसङ्गात् , न चैतदेवं शरीरेन्द्रियादिनिर्मुक्तानां मुक्तानामपि तस्येष्यमाणत्वात् , नापि लैङ्गिक तत् तालिङ्गाभावात् , भावे वा क्रमयोगपद्यविकल्पानु
For Private and Personal Use Only