________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ACCORRECRUSLMAGES
खामिना स्वयमाचरणात् , आर्यिकालाभोपभोगोपि युक्त एव अण्णिकापुत्राचार्येण तद्विधानात् , सततं विकृतिभोगोऽप्युपपन्न - एव उदायनमहर्षिणा तदुपयोगात् , यदाह-"नीयावासविहारं चेइयभत्तिं च अज्जियालाभं । विगईसुयपडिवंधं निदोसं चोइया विति ॥१॥" अनुवारलोपादय इहान्यत्र च प्राकृतखाद्रष्टव्याः, 'प्रतारणं' विप्रलम्भनं 'मुग्धधर्मिणाम् अव्युत्पन्नश्राद्धानां |समयविचाराचतुरतया यो यथा यदुपदिशति सएव धर्ममार्ग इति श्रद्धालूनाम् , यथा भवत्पूर्वजैरेतद्भगवद्विम्बं कारितमर्चितं च, एतदेव च भवजलधौ प्रवहतां वहिनं तस्माद्भवद्भिरप्यत्र महान् आदरो विधेयः, स्वकीयं वा नूतनं निर्मापणीयं, पूजा चात्र सन्ध्यात्रयाद्यविभागेन दिवा नक्तं च विधीयमाना मोक्षायेत्यादिवचोभिरात्मवश्यतापादनमित्यर्थः ॥ ११॥ तथा 'शठतया' मायावितया शैथिल्येनेत्यर्थः, 'समाचीर्ण'मिति आवरणरूपतया प्रकटितम् , 'असढेण समाइन्न' मित्याद्याचरणलक्षणोत्तीर्णम् , एतत् प्रागुक्तं गृहि दिग्बन्धादिकं सर्वमपि, कथमेतच्छठाचीर्णम् ? इति चेदुच्यते-"दुविहा साहूण दिसा तिविहा खलु साहुणीण विन्नेया।" इत्यादिना साधुसाध्वीनामेवागमे श्रूयते, दिग्बन्धो न गृहिणामतस्तत्करणं सकलतद्गतपापारम्भानुमत्यादिना यतेर्महान् दोष इति निवारितं, तथा आभाव्यव्यवस्थापि प्रविव्रजिषूत्प्रवजितसारूप्यादिविशेषविषयतयैवाभिहिता, न सामान्यगृहिगोचरतया, तत्रापि सुविहितानां न पार्श्वस्थादीनाम् अत आभाव्यछमना तेषामपहरणं महासङ्क्लेशनिबन्धनं, तथा गुणसमुदायरूपस्य साध्वादेः सङ्घशब्दवाच्यत्वात् तस्यैव च भगवन्नमस्करणीयत्वात् आधुनिकस्य तु प्रकटप्रतिसेवित्वेन गुणशून्यतया वस्तु-5 तोऽसङ्घत्वादतस्तद्वायत्वं गुणिनां भूषणमेव, ततस्तेष्वपि मत्सरो गुरुकम्मैताहेतुक एव यदुक्तम्-"संतगुणछायणा खलु परपरिवाओ य होइ अलियं च । धम्मे य अबहुमाणो साहुपओसे य संसारो ॥१॥" तथा सङ्गमस्थविरैरपि नवभागकल्पितवसतिगो
For Private and Personal Use Only