SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी %% ॥१३५॥ %EORORS पभुज्यमानानामपि क्षयापातादिति चेन्न, कारणस्य नियमेन कार्यजनकखानभ्युपगमात् , तथा च सहकारिवैकल्यशक्तिप्रतिबन्धा-|| बृहद्वृत्तिः दिना कर्मणां कदाचिद् वृत्त्यलाभेऽपि क्षयोपपत्तेः, नियमेन कारणस्य कार्यजनकखाभ्युपगमे वा कुशूलनिहितादपि बीजादङ्कुरोत्पादप्रसङ्गात् , मत्रप्रतिबद्धशक्तेरपि धूमध्वजाद् दाहापातात् , न चैवमस्ति, तत्कस्य हेतोः सहकार्यसमवधानप्रतिबन्धकम| सन्निधानाभ्यां यथाक्रमं तयोः स्वकार्याकरणोपपादात् , एवं कर्मणामपि केषांचिद् द्रव्यादिसहकारिकारणकलापविरहात्, केषांचित्तु प्रबलतरकर्मान्तरेण शक्तिप्रतिबन्धाद् वृत्त्यलाभः, यदाह "उदयक्खयक्खओवसमोवसमा जं च कम्मुणो भणिया । दवाइ पंचयंपइ जुत्तमुवकमणमओवि" तदिह यदि तपसा शक्तिप्रतिबन्धाद् अलब्धवृत्तीनामपि कर्मणां क्षयः स्यात् , तदा को विरोधः, यदपि 'नाभुक्त' मित्यादिस्मृतिबलाद् भोगेनैव कर्मक्षयोपपादनं तदपि 'क्षीयन्ते चास्य कर्माणि तमिन् दृष्टे परावरे' इत्यादिनापवादकेन स्मृत्यन्तरेण बाधादनुपपन्नं, भोगेन हि कर्मणः क्षय इत्युत्सर्गः, स च तपसस्तत्त्वज्ञानाद्वा कचित्कथंचित् तत्क्षयाभ्युपगमेनाऽपोद्यते, तद् व्यवस्थितमेव तपसा निजरेति । सा च विवादाध्यासितः पुरुषो निर्जीर्णघातिचतुष्कः, केवलज्ञानवत्त्वात् , उभयवादिसिद्धतादृक्पुरुषवद् इत्यन्वयव्यतिरेकिणः, अन्वयासिद्धौ वा यो न जीर्णघातिचतुष्को नासौ केवलज्ञानवान् यथासदादिरिति, केवलव्यतिरेकिणो वाऽनुमानात्प्रागुक्ताचागमाद् असदादिभिरवसीयते, सर्वज्ञस्तु | स्वानुभवप्रत्यक्षेणेति गाथार्थः ॥ ९२ ॥ उक्ता निर्जरा साच बद्धस्यैव कर्मणः संभवति, तदभावे तदनुपपत्तेरिति संप्रति सहेतुकं ॥१३५॥ च सोपपत्तिकं बन्धत्वं निरूपयन्नाह मिच्छत्ताइनिमित्तो बंधो इहरा कहं तु संसारो। नय लोगे वि अवद्धो मुच्चइ पयर्ड जओ हंदि ॥ १३ ॥ % - % For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy