________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| यतावयवगोचरखेऽपि कर्मणः सुखादिबाह्यनिमित्तशिरोमणेर्देहसर्वगतात्मवर्तितया सर्वदा सर्वसिन्नपि देहे सुखाद्यनुभवप्रसङ्गः केन वार्येत, न च कर्मणो बाह्यनिमित्तस्य सर्वगत्वेऽपि स्रगादिबाह्यनिमित्तान्तरस्य प्रतिनियतावयववर्तितया सुखाद्यनुभवप्रतिनियमो भविष्यतीति वाच्यम् , एवं हि कर्मकल्पनावैयर्थ्यात् स्रगादिभ्य एव तदनुभवप्रतिनियमोपपत्तेः, अस्माकं त्वात्मतादात्म्येन कर्मणोऽवस्थानाभ्युपगमादात्मवत्तस्योपादानकारणतुल्यता, नतु स्रगादिवदाहत्य निमित्तकारणता, तथा च तत्तच्चन्दनादिबाह्यनिमित्तसन्निकर्षप्रतिनियमन तत्तद्देहतदवयवेषु सुखाद्यनुभवोपपत्तेने भवत्पक्ष इव सर्वमिन्नपि देहे शश्वत्तदनुभवप्रसङ्गोऽवकाशमासादयति, श्रूयन्ते च सहकारिकारणप्रतिनियमेन कर्मणः कचित्कदाचिदुदयादयः, यदाह-"उदयक्खयक्खओवसमोवसमा जं च कम्मुणो भणिया । दवं खेत्तं कालं भवं च भावं च संपप्प ॥ १॥" त्ति, एवं च कथं साम्यापादनोल्लापो भवतः शोभा विभृयात् , तमाद्यत्किञ्चिदेतत् , अथ सञ्चरिष्णुशीलतया कर्मणो बहिर्वर्तिनोऽप्यन्तःसञ्चारादन्तरपि सुखाद्यनुभवो न विरुध्यत इति चेत्, न, अन्तः सञ्चारक्षणे बहिस्तदनुभवाभावापत्तेः, अथ युगपदुभयत्र सर्वदा तत्संचरतीतिचे| तन्न, वाद्यादेरिबैकस्य एकस्मिन्नेव क्षणे उभयत्र सञ्चारानुपपत्तेः, उपपत्तौ वा सञ्चारापरनाम्ना कर्मात्मनोस्तादात्म्यरूपो बन्ध
एवोपपादितः स्यात् , नहि तयोस्तादृग्बन्धादन्यो युगपदुभयत्र सञ्चारो नाम, अपि च सञ्चारित्वाभ्युपगमे कर्मणः शरीरस्थ| वायोः प्राणादेरिव न प्रेत्यानुगमो भवेत् , यदुक्तम्-"न भवंतरमन्नेई सरीरसंचारओ तदनिलो व ।" न च तयोरैकात्म्ये ज्ञानात्म| नोरिवकदाचित्पृथग्भावानुपपच्या मुक्त्यभावप्रसङ्ग इति वाच्यं वह्नयादिसंयोगेन काश्चनतन्मृदोरिव प्रसङ्ग्यानादिप्रयोगेण तयोरपि पृथग्भावोपपत्तेः, काश्चनमृदोरपि स्पर्शमात्रमेवेति चेत् न, अग्यादिसम्प्रयोगात्पश्चादिव प्रागपि तयोः पृथगुपलम्भप्रसङ्गात्
For Private and Personal Use Only