________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चलिंगीनचोपायविशेषात् , तत्र प्रागसत एव काश्चनस्योत्पाद इति वक्तव्यं, पीडनादेरिक्षुकाण्डेभ्य इव सिकताकणेभ्योऽपि रसस्यावि- बृहद्धृत्तिः
|र्भावापत्तेः, एवं तर्हि कर्मात्मवज्ञानात्मनोरपि पृथग्भावापत्तिरिति चेत्, न, तादात्म्यस्य द्वैरूप्यात् , एकं हि तत्तत्स्वरूपत्वं १ लि. ॥४८॥
| यथा ज्ञानात्मनोः, ज्ञानं विना ह्यात्मा खरूपमेव नासादयतीति तयोस्तादात्म्येऽपि न कदापि पृथग्भावः, तत्रापि कुतश्चि-12 दुपायादसौ भविष्यतीति चेत्, न, यथा यथा ज्ञानात्पृथग्भावेनात्मनो जडीकरणाय प्रयत्नस्तथा तथा तत्प्रकाशप्रकर्षप्रत्यापत्तेः, अपरं तु तादात्म्यं तेन सह लोलीभावो यथा क्षीरनीरयोस्तथा च कर्मात्मनोरपि, तत्र हि जीववीर्यातिशयात्कर्माणूनां जीवतया परिणामो जीवस्यापि कर्मतयेति “जीवझवसायाओ जीवत्ता पुग्गला परिणमंति । पुग्गलकम्मनिमित्तं जीवोवि तहेव परिणमइ ॥१॥” इति वचनात् , तद्वतोश्च कात्मनोः क्षीरनीरयोरिवोपायाद्भवति पृथग्भावः, अन्यथा मुक्त्यनुपपत्तेः, एवं चासिद्धविरुद्धानकान्तिकदोषकलुषितत्वान्न प्रकृतो हेतुः साध्यसाधनायालं, तसाइन्ध एवानयोर्न स्पर्शमात्रमिति, तथा च ।
प्रयोगः-कर्म आत्मनि सर्वगं तत्र सर्वसिन सुखाद्यनुभवहेतुत्वात्, यद्यत्र सर्वसिन् यदनुभवहेतुस्तत्तत्र सर्वगं यथा काञ्चनं टू तन्मृदि तथा चेदं तसात्तथेति, न चात्र हेतोरसिद्ध्यादिकमाशङ्कनीयं, पूर्वोपदर्शितन्यायेन तस्यापास्तत्वात् ॥ एवमादि मुनीन्द्रोक्तं
बन्धसिद्धिनिबन्धनम् । साधनं साधयामास विन्ध्यो गत्वाऽथ तत्पुरः ॥५०॥ ततो विप्रतिपतिं स तत्र कर्तुमपारयन् । आयाति प्रत्यहं तत्र बकवद्ढमानसः ॥५१ ।। सोभयिष्ये पुनरेवमुच्चैरितिक्षणं सोऽन्वहमन्वियेष । भवन्ति नागा इव वक्रगा यद्द्विष्टाः ॥४८॥ परच्छिद्रविनिद्रनेत्राः॥ ५२ ॥ अन्यदा नवमे पूर्वे यावज्जीवं त्रिधा त्रिधा । प्रत्याख्यामि प्राणघातमित्येवं संयतानभि ॥ ५३॥ अन्वाचक्षाणमाकर्ण्य प्रत्याख्यानमुवाच सः । नैवमेतद्भवेद्विन्ध्य स्यात्कथं तर्हि भोः शृणु ॥५४॥ युग्मम् ॥ प्राणघातमहं
Astrony
**GIGANS CHICAS
For Private and Personal Use Only