SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्धृत्तिः ॥५१॥ HEALSARA मुद्गिरन्ती । दूरादथागान्मुदिता स्वपक्षोत्कर्षेऽथवा कस्य भवेन हर्षः ॥ ६९ ॥ इयं हि नाकिष्वितरां वराकी काकीव पत्रिष्विति | तत्र गन्तुम् । का शक्तिरस्या इति तद्वचोऽसावश्रद्दधानस्तत आचचक्षे ॥ ७० ॥ आचार्योऽथ जगावार्य ? प्रतिपद्यख सन्मतम् । |मा खामुजीघटन् सो नैच्छदेष कदाग्रहात् ॥ ७१ ॥ अविनयभुवां संपद्यन्ते मृषाभिनिवेशिनामहह विशदा हृद्या विद्यास्तमस्त|मवृद्धये । प्रकृतिमधुराः किं नीचानां न निस्तुषचक्षुषां विदधति बलादान्ध्यं वन्ध्यं श्रियोहि निरगेलाः ॥ ७२ ॥ कदाग्रहपरिग्रहो नयति तत्र युक्तिं पुमानिमञ्जति मतिभ्रमात्सततमस्य यस्मिन् पदे । बलात्खरसमीरणस्तरणिमन्यदिकस्थितां न तत्र हरतेहि किं वहति हन्त ! यस्यां दिशि ॥७३॥ प्रामाण्यदुर्ललितमाकलयन्ति सूत्रं ही निवाः खमतिक्लप्तविकल्पजालैः । किं सारसं | जलमनगेलपादपातेः सुस्वादु वन्यमहिषा न विलोडयन्ति ॥ ७४॥ अङ्करयत्याहेती न बोधि दृढमिथ्याभिनिवेशसिक्त आत्मा । भूनिम्बरसोक्षितः प्रसूते भूतः खादिम सुन्दरफलं किम् ! ।। ७५ ॥ तीर्थेशानां वीक्षया शिक्षया वा क्लिष्टाच्चित्ताज्जातु मिथ्याभिमानः । नापक्रामत्येष चेलादजस्रं नीलीरागोपैति किं धावनेन ॥७६॥ ततो यदाहन्मतमभ्युपैषीनापथ्यमिथ्याभिनिवेशितोसौ । सङ्घस्तदानीमुपधिश्रुतादिसम्भोगभङ्गवाचकृवान् बहिस्तम् ॥ ७७॥ इति यतिगणगोष्ट्या दुस्सहं बाह्यभावं जनुरिदमनुगोष्ठामाहिलस्याधिगम्य । जिनवचसि हितैषी कोपि मिथ्याभिमानं विपथमथनहर्षी मास्म कार्षीन्मनीषी ॥ ७८ ॥ ॥ इति गोष्टामाहिलकथानकं समाप्तम् ।। ॥५१॥ इतरा निहीना ॥ For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy