SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ मिथ्याभिनिवेशोऽप्यात्मधर्मखात्कथं लक्षणीयः ! इत्याशङ्कायां तल्लिङ्गं निरूपयन्नाहता सुत्तुत्तविउत्ता गीयत्थनिवारिया अणाइन्ना । चिच्चा मिच्छाभिनिवेससाहिगा सो उ मिच्छस्स ॥१०॥ व्याख्या-यसादेवंविधा चेष्टा मिथ्याभिनिवेशाऽव्यभिचारिणी तत्तसान्मिथ्याभिनिवेशस्य साधिकेति सम्बन्धः, सूत्रोक्तात| सिद्धान्तभाषितार्थाद्वियुक्ता-पृथग्भूता आगमार्थविरोधिनीत्यर्थः, महाबलस्य बसाधारणतपोभिग्रहादिकापि क्रिया कथमहमेभ्यो | मित्रमुनिभ्यो गृहवास इव सम्प्रत्यपि निष्प्रतिमो भवेयमिति मिथ्याभिनिवेशजन्यखात् सिद्धान्तविरुद्धा, पीठमहापीठयोरपि गुरुं दि प्रति तीव्रसङ्क्लेशाध्यवसायसचिवसात्तथा, जमाल्यादीनां च भगवद्वचोविपर्यस्तप्ररूपकखात्तथेति, एवमन्येषामप्येवंजातीया चेष्टा |एवमेव द्रष्टव्या, अत एव गीत-सूत्रम् अर्थस्तदभिधेयं तयोर्योगाद्गीतार्थः,आह च-"गीयं भन्नइ सुत्तं अत्थो तस्सेव होइ वक्खाणं। गीयस्स य अत्थस्स य संजोगा होइ गीयत्थो ॥१॥" तैः श्रुतपारंगैर्निवारिता आगमवैपरीत्यात् कर्त्तव्यखेन निषिद्धा शुद्धसिद्धान्तोपदेशकखात्तेषाम् , अथ सूत्रानुक्ताऽपि द्रव्यकालाद्यपेक्षया काचिद्गीतार्थाचरिता प्रमाणं भविष्यतीत्यत आह-'अनाचीर्णा सावद्यतया गीताराचरणीयतयाऽनादृता, 'चेष्टा' वाचिकी कायिकी च 'क्रिया' मिथ्याभिनिवेशस्य साधिका अनुमापिका लिङ्गमित्यर्थः, तत्कार्यखात्तस्याः कार्येण च कारणानुमानस्योपपत्तेः, ततः किम् ! इत्याह-'सतु' स पुनर्मिथ्याभिनिवेशो मिथ्यात्वस्य-उक्तरूपस्य साधको मिथ्यात्वकार्यखात्तस्खेत्यर्थः, अत्रापि साधिकेत्यनुषज्यते, पुंल्लिङ्गता तु मिथ्याभिनिवेशशब्दसम्बन्धादिति गाथार्थः ॥१०॥ साम्प्रतमेनामेव चेष्टामसद्हापरपर्यायां दिङ्मात्रेण नामग्रार्ह गाथाद्वयेन दर्शयन्नाहगिहिदिसिबन्धो तह णो हवंत अवहरणमच्छरो गुणिसु । अववायपयालंबण पयारणं मुद्धधम्माणं ॥११॥ SACROSAGE For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy