SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A% E ASSAGAR मर्थः-मोहनीयविकारत्वाद्रागादीनां तदुदये तेषामप्युदयस्तत्क्षये च तत्क्षयः, यदुक्तम्-“वीतरागा जिनाः सर्वे मोहनीयनिव-1 त्तितः। तद्भेदा हि यतः प्रोक्ताः सर्वे रागादयो मलाः॥१॥" परैरप्युक्तम्-"तेषां मोहः पापीयानामृढस्खेतरोत्पत्तेः।" इति, तथा च मोहनीयक्षयाद्रागादिक्षयः, तदनन्तरक्षणे च ज्ञानावरणादिक्षयाल्लोकालोकावभासनकेवलज्ञानोत्पादेन सर्वज्ञव्यपदेशः, एवं च कथं रागादिमतः सर्वज्ञता स्यात् ? तसाधतो विगतदोषसद्भावस्ततः सर्वज्ञ इति हेतुहेतुमद्भावेन विशेषणं योज्यम् , अथवा सद्भावः-सत्ता दोषाणामनुदयावस्थतया स्थाप्यता तेनायमर्थो न खलु विगतदोष इत्येतावतैव सर्वज्ञस्तथात्वे उपशान्तमोहस्याप्यनुदयमात्रेण दोषविगमात्तत्ताप्रसङ्गात् , किं नाम यतः सचातोऽपि विगतदोषोऽतः सर्वज्ञः साम्प्रतं तत्ककत्वेनागमस्यप्रामाण्यं विपक्षेऽनिष्टप्रसङ्गापादनेन सार्द्धगाथयाऽऽह-. | 'कहेत्यादि' अनुवारलोपोत्र प्राकृतत्वात् , तेन 'कथं' केन प्रकारेण न कथश्चिदित्यर्थः, वर्गो-देवलोकः, मोक्षो-उपवर्गः,15 ताभ्यां योगः साध्यसाधनभावलक्षणः सम्बन्धः, उपलक्षणं चैतत्-नरकादियोगस्य भवेदितिशेषः, दान-पात्रेषु न्यायात्तख| वित्तवितरणं, तपः-अनशनादि, विनयो-गुर्वादिषु यथायथमभ्युत्थानादिः, आदिग्रहणाद्ब्रह्मचर्यादिग्रहः, ततो द्वन्द्वगर्भो बहुब्रीहिः, तदादीनां कुशलानुष्ठानानां हिंसाचौर्यादीनां च यदीति पक्षान्तरे 'न भवेत् न स्यात् , तत्पदेन सर्वज्ञपरामर्श: 'तस्य। सर्वज्ञस्य 'वचनम्' आगमः 'प्रमाणं' सम्यग्निश्चायकम् , 'एतस्मिन्' अनन्तरप्रदर्शिततया प्रत्यक्षे हन्दीत्युपदर्शने 'वस्तुनि' स्वर्गा| देदोनादीनां च यथाक्रम साध्यसाधनभावलक्षणे अर्थे, एतदुक्तं भवति-अस्ति तावत्प्रायः सर्ववादिसिद्धः खगोपवगोंदेरहिंसापात्रदानादीनां च कार्यकारणभावः, न चासौ बीजाकुरयोरिव प्रत्यक्षेणावसातुं शक्यते, असदादिप्रत्यक्षस्येन्द्रियार्थसन्निकर्ष-15 OALSOCCALCUSS For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy